Book Title: Dhammapadam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 48
________________ २१ – पकिणकवग्गो २९० – मत्तासुखपरिच्चागा पस्से चे विपुलं चजे मत्तासुखं धीरो सम्पस्सं विपुलं २९१ – परदुक्खूपदानेन' यो अत्तनो सुखमिच्छति । वेरसंसग्गसंसट्ठो वेरा सो न पमुच्चति ॥२॥ अकिच्चं पन कयिरति । बड्ढन्ति आसवा ।। ३।। २९२ -- यं हि किच्चं तदपविद्धं उन्नलानं पमत्तानं ते २९३ --येसञ्च सुसमारद्धा निच्चं कायगता सति । अकिच्चन्ते न सेवन्ति किच्चे सतानं सम्पजानानं अत्थं गच्छन्ति आसवा ॥४॥ २९४---मातरं पितरं हन्त्वा राजानो द्वे च खत्तिये । रट्ठं सानुचरं हन्त्वा अनीघो याति ब्राह्मणो ॥ ५ ॥ २९५ -- मातरं पितरं हन्त्वा राजानो द्वे च सोत्थिये । वेय्यग्घपञ्चमं हन्त्वा अनघो याति ब्राह्मणो || ६ || २९६ – – सुप्पबुद्धं पबुज्झन्ति सदा गोतमसावका । येसं दिवा च रत्तो च निच्चं बुद्धगता सति ॥ ७॥ गोतमसावका । २९७ – सुप्पबुद्धं पबुज्झन्ति सदा येसं दिवा च रत्तो च निच्चं धम्मगता सति ॥ ८ ॥ २९८ – सुप्पबुद्धं पबुज्झन्ति सदा गोतमसावका । येसं दिवा च रत्तो च निच्चं सघगता सति ॥ ९ ॥ २९९ – सुप्पबुद्धं पबुज्झन्ति सदा गोतमसावका । येसं दिवा च रत्तो च निच्चं कायगता सति ॥ १० ॥ १ B. दुक्खुप्पदानेन । H P. अपविद्धं । Shree Sudharmaswami Gyanbhandar-Umara, Surat सुखं । सुखं ॥१॥ सातच्चकारिनो । ३ Si. परिमुच्चति । P. नास्ति । ५ B. किरिया F. कति । [ ४१ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72