Book Title: Dhammapadam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
२१ – पकिणकवग्गो
२९० – मत्तासुखपरिच्चागा पस्से चे विपुलं चजे मत्तासुखं धीरो सम्पस्सं विपुलं २९१ – परदुक्खूपदानेन' यो अत्तनो सुखमिच्छति । वेरसंसग्गसंसट्ठो वेरा सो न पमुच्चति ॥२॥ अकिच्चं पन कयिरति । बड्ढन्ति आसवा ।। ३।।
२९२ -- यं हि किच्चं तदपविद्धं
उन्नलानं पमत्तानं ते २९३ --येसञ्च सुसमारद्धा निच्चं
कायगता सति ।
अकिच्चन्ते न सेवन्ति
किच्चे
सतानं सम्पजानानं अत्थं गच्छन्ति आसवा ॥४॥ २९४---मातरं पितरं हन्त्वा राजानो द्वे च खत्तिये ।
रट्ठं सानुचरं हन्त्वा अनीघो याति ब्राह्मणो ॥ ५ ॥ २९५ -- मातरं पितरं हन्त्वा राजानो द्वे च सोत्थिये । वेय्यग्घपञ्चमं हन्त्वा अनघो याति ब्राह्मणो || ६ || २९६ – – सुप्पबुद्धं पबुज्झन्ति सदा गोतमसावका । येसं दिवा च रत्तो च निच्चं
बुद्धगता सति ॥ ७॥ गोतमसावका ।
२९७ – सुप्पबुद्धं
पबुज्झन्ति सदा
येसं दिवा च रत्तो च निच्चं धम्मगता सति ॥ ८ ॥ २९८ – सुप्पबुद्धं पबुज्झन्ति सदा गोतमसावका । येसं दिवा च रत्तो च निच्चं सघगता सति ॥ ९ ॥ २९९ – सुप्पबुद्धं पबुज्झन्ति सदा गोतमसावका । येसं दिवा च रत्तो च निच्चं कायगता सति ॥ १० ॥
१ B. दुक्खुप्पदानेन । H P. अपविद्धं ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
सुखं ।
सुखं ॥१॥
सातच्चकारिनो ।
३ Si. परिमुच्चति ।
P. नास्ति ।
५ B. किरिया F. कति ।
[ ४१
www.umaragyanbhandar.com

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72