Book Title: Dhammapadam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 47
________________ ४० ] धम्मपदं २८३ – वनं छिन्दथ मा रुक्खं वनतो जायती भयं । छेत्त्वा वनञ्च' वनथञ्च निब्बणा होय भिक्खवो ! ।। ११ । २८४—यावं हि वनथो न छिज्जति अनुमत्तोपि नरस्स नारिसु । पटिबद्धमनो नु ताव सो वच्छो खीरपको ' व मातरि ॥१२॥ २८५ – उच्छिन्द सिनेहमत्तनो कुमुदं सारदिकं 'व पाणिना । सन्तिमग्गमेव ब्रूय निब्बानं सुगतेन देसितं ।। १३॥ २८६— इध वस्सं वसिस्सामि इध हेमन्त गम्हिसु । इति बालो विचिन्तेति अन्तरायं न बुज्झति ॥ १४ ॥ २८७ —तं पुत्तपसुसम्मत्तं' व्यासत्तमनसं नरं । गच्छति ॥ १५ ॥ सुत्तं गामं महोघो 'व मच्चु आदाय २८८ - न सन्ति पुत्ता ताणाय न पिता नापि बन्धवा । अन्तकेनाधिपन्नस्स नत्थि जाति = २८९ – एतमत्थवसं निब्बाण - गमनं १ B. वनं । ® P. खीरपनो । • P. पमत्तं । ञत्त्वा पण्डितो मग्गं खिप्पमेव मग्गवग्गो निट्टितो ॥२०॥ 5 ' P.व । ६ P. गिम्हिसु । ' P. न' अपि । C Shree Sudharmaswami Gyanbhandar-Umara, Surat ताणता ॥ १६॥ सीलसंवुतो । विसोघये ॥१७॥ e B. भिज्जति । B. विनिन्तेसि । www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72