Book Title: Dhammapadam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 45
________________ धम्मपदं ३८] २६६-न तेन भिक्खु (सो) होति' यावता भिक्खते परे । विस्सं धम्म समादाय भिक्खु होति न तावता ।।११।। २६७-यो'ध पुनञ्च पापञ्च वाहित्त्वा ब्रह्मचरियवा। सङखाय लोके चरति स वे भिक्खूति वुच्चति ।।१२।। २६८—न मोनेन मुनी होति मुल्हरूपो अविद्दसु ।। यो च तुलं 'व पग्गय्ह वरमादाय पण्डितो ॥१३॥ २६९–पापानि परिवज्जेति स मुनी तेन सो मुनि । यो मुनाति उभो लोके मुनी तेन पवुच्चति ॥१४॥ २७०-न तेन अरियो होति येन पाणानि हिंसति । अहिंसा सब्बपाणानं अरियो'ति पवुच्चति ॥१५॥ २७१-न सीलब्बतमत्तेन वाहुसच्चेन वा पन । अथवा समाधिलाभेन विविच्चसयनेन वा ॥१६॥ २७२-फुसामि नेक्खम्मसुखं अपुथुज्जनसेवितं । भिक्खू ! विस्सासमापादि अप्पत्तो आसवक्खयं ॥१७॥ धम्मट्ठवग्गो निहितो ॥१९॥ 'F. भवति। B. S. विवित्त। २F. चर्यवा। P. भिक्खु। ' P. पुन । ३ P. पण्णितो। • B. Si. अपत्तो। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72