Book Title: Dhammapadam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
धम्मपदं
३८] २६६-न तेन भिक्खु (सो) होति' यावता भिक्खते परे ।
विस्सं धम्म समादाय भिक्खु होति न तावता ।।११।। २६७-यो'ध पुनञ्च पापञ्च वाहित्त्वा ब्रह्मचरियवा।
सङखाय लोके चरति स वे भिक्खूति वुच्चति ।।१२।। २६८—न मोनेन मुनी होति मुल्हरूपो अविद्दसु ।।
यो च तुलं 'व पग्गय्ह वरमादाय पण्डितो ॥१३॥ २६९–पापानि परिवज्जेति स मुनी तेन सो मुनि ।
यो मुनाति उभो लोके मुनी तेन पवुच्चति ॥१४॥ २७०-न तेन अरियो होति येन पाणानि हिंसति ।
अहिंसा सब्बपाणानं अरियो'ति पवुच्चति ॥१५॥ २७१-न सीलब्बतमत्तेन वाहुसच्चेन वा पन ।
अथवा समाधिलाभेन विविच्चसयनेन वा ॥१६॥ २७२-फुसामि नेक्खम्मसुखं अपुथुज्जनसेवितं । भिक्खू ! विस्सासमापादि अप्पत्तो आसवक्खयं ॥१७॥
धम्मट्ठवग्गो निहितो ॥१९॥
'F. भवति।
B. S. विवित्त।
२F. चर्यवा।
P. भिक्खु।
' P. पुन ।
३ P. पण्णितो। • B. Si. अपत्तो।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72