Book Title: Dhammapadam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 43
________________ ३६ ] धम्मपदं २४५-हिरीमता च दुज्जीवं निच्चं सुचिगवेसिना । अलीनेन'प्पगब्भेन सुद्धाजीवेन पस्सता ॥११॥ २४६–यो पाणमतिपातेति मुसावादञ्च भासति । लोके अदिन्नं आदियति परदारजच गच्छति ॥१२॥ २४७–सुरामेरयपानञ्च यो नरो अनुयुञ्जति । इधेवमेसो लोकस्मिं मूलं खनति अत्तनो ॥१३॥ २४८–एवं भो पुरिस ! जानाहि पापधम्मा असञता। मा तं लोभो अधम्मो च चिरं दुक्खाय रन्धयु ॥१४॥ २४९—ददन्ति । वे यथासद्धं यथापसादनं जनो। तत्थ यो मकु भवति परेसं पानभोजने । न सो दिवा वा रत्ति वा समाधि अधिगच्छति ॥१५॥ २५०-यस्स च तं५ समुच्छिन्नं मूलघच्चं समूहतं । स वे दिवा वा रत्ति वा समाधि अधिगच्छति ॥१६॥ २५१–नत्थि रागसमो अग्गि नत्थि दोससमो गहो । नत्थि मोहसमं जालं नत्थि तण्हासमा नदी ॥१७॥ २५२-सुदस्सं वज्जम सं अत्तनो पन दुद्दसं । परेसं हि सो वज्जानि ओपुणाति यथाभुसं । अत्तनो पन छादेति कलिं 'व' कितवा सठो ॥१८॥ २५३–परवज्जानुपस्सिस्स निच्चं उज्झानसञिनो। आसवा तस्स बड्ढन्ति आरा स आसवक्खया ॥१९॥ २५४–आकासे च पदं नत्थि समणो नत्थि बाहिरे । पपञ्चाभिरता पजा निप्पपञ्चा तथागता ॥२०॥ २५५—आकासे च पदं नत्थि समणो नत्थि बाहिरे । सङखारा सस्सता नत्थि, नत्थि बुद्धानमिञ्जितं ॥२१॥ मलवग्गो निद्वितो ॥१८॥ १ B. पटं। P. चेतं। २ B. रत्धसु । B. कली' व। ३P. ददाति। "B. S. सो। • P. नास्ति । B. वा। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72