Book Title: Dhammapadam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
धम्मपदं
२८] १८९–नेतं खो सरणं खेमं नेतं सरणमुत्तमं ।
नेतं सरणमागम्म सब्बदुक्खा पमुच्चति ॥११॥ १९०—यो च बुद्धञ्च धम्मञ्च सङ्घञ्च सरणं गतो ।
चत्तारि अरियसच्चानि' सम्मप्पज्ञाय पस्सति ॥१२॥ १९१-दुक्खं दुक्खसमुप्पादं दुक्खस्स च अतिक्कम ।
अरियञ्चट्ठङिगकं मग्गं दुक्खूपसमगामिनं ॥१३॥ १९२-एतं खो सरणं खेमं एतं सरणमुत्तमं ।
एतं सरणमागम्म सब्बदुक्खा पमुच्चति ॥१४॥ १९३-दुल्लभो पुरिसाजो न सो सब्बत्थ जायति ।
यत्थ सो जायति धीरो तं कुलं सुखमेधति ॥१५॥ १९४—सुखो बुद्धानं उप्पादो सुखा सद्धम्मदेसना ।
सुखा संघस्स सामग्गी समग्गानं तपो सुखो ॥१६॥ १९५-पूजारहे पूजयतो बुद्धे यदि व सावके ।
पपञ्चसमतिक्कन्ते तिण्णसोकपरिहवे ॥१७॥ १९६–ते तादिसे पूजयतो निब्बुते अकुतोभये । न सक्का पुञ्ज संखातु इमेत्तम्पि केनचि ॥१८॥
बुद्धवग्गो निद्वितो ॥१४॥
'F. अर्यसच्चानि।
२ F. अर्य।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72