Book Title: Dhammapadam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 40
________________ ११ – कोधवग्गो २२१—कोधं जहे विप्पजहेय्य मानं सञ्ञोजनं सब्बमतिक्कमेय्य । तं नाम-रूपस्मिं असज्जमानं अकिञ्चनं नानुपतन्ति दुक्ख ॥ १ ॥ २२२ – यो वे उप्पतितं कोधं रथं भन्तं 'व धारये । ३ तमहं सारथिं ब्रूमि, रस्मिग्गाहो इतरो जनो || २ || २२३ – अक्कोधेन जिने कोधं असाधुं साधुना जिने । जिने कदरियं दानेन सच्चेन अलिकवादिनं ॥३॥ २२४ – सच्चं भणे न कुज्झेय्य, दज्जा' प्पस्मिम्पि याचितो । एतेहि तीहि ठानेहि गच्छे देवान सन्तिके ॥४॥ २२५ – अहिंसका ये मुनयो निच्चं कायेन संवृता । ते यन्ति अच्चुतं ठानं यत्थ गन्त्वा न सोचरे ॥५॥ २२६- -सदा जागरमानानं अहोरत्तानुसिक्खिनं ४ । निब्बाणं अधिमुत्तानं अत्थं गच्छन्ति आसवा ॥६॥ २२७ – पोराणमेतं अतुल ! नेतं अज्जतनामिव । निन्दन्ति तुम्हीमासीनं निन्दन्ति बहुभाणिनं । मितभाणिनम्पि निन्दन्ति, नत्थि लोके अनिन्दितो ॥७॥ 8 २२८—न चाहु न च भविस्सति न चेतरहिं विज्जति । एकन्तं निन्दितो पोसो, एकन्तं वा पसंसितो ॥८॥ २२९ – यञ्चे विञ्ञ पसंसन्ति अनुविच्च सुवे सुवे । अच्छिद्दवुत्ति मेघावि पञ्ञासीलसमाहितं ।।९॥ २३०—–नेक्खं जम्बोनदस्सेव को तं निन्दितुमरहति । देवापि तं पसंसन्ति ब्रह्मणाऽपि पसंसितो ॥१०॥ १ F.' तरो । D. सिक्खतं । ४ २ P. सच्चेनालिक' । P. तुहिम (सीनं । Shree Sudharmaswami Gyanbhandar-Umara, Surat B. निक्खं । B. अप्पम्प । • P. ब्रह्मना । 9 [ ३३ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72