Book Title: Dhammapadam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 14
________________ ४-पुप्फवग्गो ४४--को इम' पठवि विजेस्सति यमलोकञ्च इमं सदेवकं । को धम्मपदं सुदेसितं कुसलो पुप्फमिवप्पचेस्सति ॥१॥ ४५-सेखो पठवि विजेस्सति' यमलोकञ्च इमं सदेवकं । सेखो धम्मपदं सुदेसितं कुसलो पुप्फमिवप्पचेस्सति ॥२॥ ४६–फेणूपमं कायमिमं विदित्त्वा मरीचिधम्म अभिसम्बुधानो; छेत्त्वान मारस्य पपुप्फकानि' अदस्सनं मच्चुराजस्स गच्छे ॥३॥ ४७–पुप्फानि हेव' पचिनन्तं व्यासत्तमनसं नरं । सुत्तं गामं महोघो'व मच्चु आदाय गच्छति ॥४॥ ४८-पुप्फानि हेव पचिनन्तं व्यासत्तमनसं नरं । अतित्तं येव कामेसु अन्तको कुरुते वसं ॥५॥ ४९—यथापि भमरो पुप्फ वण्णगन्धं अहेठयं । पलेति' रसमादाय एवं गामे मुनी चरे ॥६॥ ५०-न परेसं विलोमानि न परेसं कताकतं । अत्तनो'व अवेक्खेय्य कतानि अकतानि च ॥७॥ ५१-यथापि रुचिरं पुप्फ वण्णवन्तं अगन्धकं । एवं सुभासिता वाचा अफला होति अकुब्बतो ॥८॥ ५२-यथापि रुचिरं पुप्फ वण्णवन्तं सगन्धकं । एवं सुभासिता वाचा सफला होति कुब्बतो ॥९॥ P. इव पचेस्सति । १B. को मं। " B. सपुप्फकानि । ६ B. व्यासत्तमानसं। < B. सुगन्धकं । २B. विचेस्सति । ५ F. पुप्फान' एव। Si. पळेति। P. सकुब्बतो। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72