Book Title: Dhammapadam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 24
________________ e-पापवग्गो ११६--अभित्थरेथ कल्याणे पापा चित्तं निवारये । दन्धं हि करोतो पुञ्ज पापस्मिं रमते' मनो ॥१॥ ११७--पापञ्चे पुरिसो कयिरा न तं कयिरा' पुनप्पुनं । न तम्हि छन्दं कयिराथ दुक्खो पापस्स उच्चयो ॥२॥ ११८-पुञञ्चे पुरिसो कयिरा' कयिराथेनं पुनप्पुनं । तम्हि छन्दं कयिराथ सुखो पुञस्स उच्चयो ।।३।। ११९--पापोपि पस्सति भद्रं याव पापं न पच्चति । यदा च पच्चति पापं अथ पापो पापानि पस्सति ।।४।। १२०-भद्रोपि पस्सति पापं याव भद्रं न पच्चति । यदा च पच्चति भद्रं अथ भद्रो भद्रानि पस्सति ॥५॥ १२१-~माप्पम थ पापस्स न मन्तं आगमिस्सति । उदविन्दुनिपातेन उदकुम्भो'पि पूरति । बालो पूरति पापस्स थोक-थोकम्पि आचिनं ॥६॥ १२२--माप्पम थ पुजजस्स न मन्तं आगमिस्सति । उदविन्दुनिपातेन उदकुम्भो 'पि पूरति । धीरो पूरति' पुज्ञस्स थोक-थोकम्पि आचिनं ॥७॥ १२३–वाणिजो 'व भयं मग्गं अप्पसत्थो महीनो । विसं जीवितुकामोव पापानि परिवज्जये ॥८॥ १२४--पाणिम्हि चे वणो नास्स हरेय्य पाणिना विसं । नाब्बणं विसमन्वेति नत्थि पापं अकुब्बतो ॥९।। १P. रमती। ३ B. करियाथ; F. कयराथ। ५ Si. पूरति धीरो। २ B. करिया; F. कयए। ४Si. पूरति बालो। P. वीत्यं। [ १७ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72