Book Title: Dhammapadam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
H
१६]
धम्मपदं १०९–अभिवादनसीलिस्स' निच्चं बद्धापचायिनो।
चत्तारो धम्मा बड्ढन्ति आयु वण्णो सुखं बलं ॥१०॥ ११०–यो च वस्ससतं जीवे दुस्सीलो असमाहितो।
एकाह जीवितं सेय्यो सीलवन्तस्स झायिनो ॥११॥ १११–यो च वस्ससतं जीवे दुप्पो असमाहितो।
एकाहं जीवितं सेय्यो पञ्जावन्तस्स झायिनो ॥१२।। ११२—यो च वस्ससतं जीवे कुसीतो हीनवीरियो।
एकाहं जीवितं सेय्यो विरियमारभतो दळ्हं ॥१३॥ ११३–यो च वस्ससतं जीवे अपस्सं उदयव्ययं ।
एकाहं जीवितं सेय्यो पस्सतो उदयव्ययं ॥१४॥ ११४--यो च वस्ससतं जीवे अपस्सं अमतं पदं ।
एकाहं जीवितं सेय्यो पस्सतो अमतं पदं ॥१५॥ ११५--यो च वस्ससतं जीवे अपस्सं धम्ममुत्तमं । एकाहं जीवितं सेय्यो पस्सतो धम्ममुत्तमं ॥१६॥
सहस्सवग्गो निहितो ॥८॥
' Si. अभिवादनसीलस्स।
• B. उदयव्ययं।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72