Book Title: Dhammapadam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 27
________________ २०] धम्मपदं १३८–वेदनं फरुसं जानि सरीरस्स च भेदनं । गरुकं वापि आबाधं चित्तक्खेपं व पापुणे ॥१०॥ १३९-राजतो वा उपस्सग्गं३ अब्भक्खानं व दारुणं । परिक्खयं व जातीनं भोगानं व पभङ्गुरं ॥११॥ १४०—अथवस्स' अगारानि अग्गि डहति पावको। कायस्स भेदा दुप्पो निरयं सोपपज़्जति ॥१२॥ १४१-न नग्गचरिया न जटा न पड़का नानासका थण्डिलसायिका वा। रजोवजल्लं उक्कुटिकप्पधानं सोधेन्ति मच्चं अवितिण्णकङखं ।।१३।। १४२-अलङकतो चेपि समं चरेय्य सन्तो दन्तो नियतो ब्रह्मचारी । सब्बेसु भूतेसु निधाय दण्डं सो ब्राह्मणो सो समणो स भिक्खू ॥१४॥ १४३—हिरीनिसेधो पुरिसो कोचि लोकस्मि विज्जति । यो'० निन्दं अप्पबोधति११ अस्सो भद्दो' २ कसामिव ॥१५॥ १४४—अस्सो यथा भद्रो कसानिविट्ठो आतापिनो संवेगिनो भवाथ । सद्धाय सीलेन च वीरियेन' ३ च समाधिना धम्मविनिच्छयेन च । सम्पन्नविज्जाचरणा पतिस्सता पहस्सथा'"दुक्खमिदं अनप्पकं ॥१६॥ १४५-उदकं हि नयन्ति नेत्तिका उसुकारा नमयन्ति तेजनं । द्गारुं नमयन्ति'५ तच्छका अत्तानं दमयन्ति सुब्बता ॥१७॥ दण्डवग्गो निहितो ॥१०॥ १B. च। ३ B. उपसग्गं । ५F. अथयास्स । B. च। P. लोकस्मि । B. लोकम्हि ।। ११ B. अपबोधति। १३ P. विरियेन। १५ B. दमयन्ति । २ P. व। ४ P. पभङ्गरं। F. चर्या । P. रजो च जल्लं। B. रजोजल्लं । १० P. सो। १२ P. भद्रो। १४ P. पहस्सथ । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72