Book Title: Dhammapadam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 19
________________ १२] धम्मपदं ८६ ८५ - अप्पका ते मनुस्सेसु ये जना पारगामिनो । अथायं इतरा पजा तीरमेवानुधावति ॥ १० ॥ ये च खो सम्मदक्खाते धम्मे धम्मानुवत्तिनो । ते जना पारमेस्सन्ति मच्चुधेय्यं सुदुत्तरं ॥११॥ ८७ —– कण्हं धम्मं विप्पहाय सुक्कं भावेथ पण्डितो । ओका अनोकं आगम्म विवेके यत्थ दूरमं ॥ १२ ॥ ८८——तत्राभिरतिमिच्छेय्य हित्त्वा कामे अकिञ्चनो । परियोदपेय्य अत्तानं चित्तक्लेसेहि पण्डितो ॥ १३॥ ८९ - येसं सम्बोधि-अङगेसु सम्मा चित्तं सुभावितं । आदान-पटिनिस्सग्गे अनुपादाय ये रता । खीणासवा जुतीमन्तो ते लोके परिनिब्बुता ॥ १४ ॥ पण्डितवग्गो निट्ठितो ॥६॥ ' P. तीरं एवानुधावति । ४ B F. पर्योदपेय्य | Shree Sudharmaswami Gyanbhandar-Umara, Surat २ * P. पारं एस्सन्ति । P. यङ्गे । ३ F. सदुत्तरं । www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72