Book Title: Dhammapadam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 18
________________ ६-पण्डितवग्गो ७६–निधीनं'व पवत्तारं यं पस्से वज्ज-दस्सिनं । निग्गय्हवादि मेधावि तादिसं पण्डितं भजे । तादिसं भजमानस्स सेय्यो होति न पापियो ॥१॥ ७७--ओवदेय्यानसासेय्य असब्भा च निवारये। सतं हि सो पियो होति असतं होति अप्पियो ।।२।। ७८-न भजे पापके मित्ते न भजे पुरिसाधमे । भजेथ मित्ते कल्याणे भजेथ पुरिसुत्तमे ॥३॥ ७९-धम्मपीती सुखं सेति विप्पसन्नेन चेतसा । अरियप्पवेदिते' धम्मे सदा रमति पण्डितो ॥४॥ ८०-उदकं हि नयन्ति नेत्तिका उसुकारा नमयन्ति तेजनं । दारुं नमयन्ति तच्छका अत्तानं दमयन्ति पण्डिता ॥५॥ ८१-सेलो यथा एकघनो वातेन न समीरति एवं निन्दापसंसासु न समिञ्जन्ति पण्डिता ॥६॥ ८२-यथापि रहदो गम्भीरो विप्पसन्नो अनाविलो। एवं धम्मानि सुत्त्वान' विप्पसीदन्ति पण्डिता ॥७॥ ८३-सब्बत्थ वे सप्पुरिसा वजन्ति' न कामकामा लपयन्ति सन्तो। सुखेन फुट्ठा अथवा दुखेन न उच्चावचं पण्डिता दस्सयन्ति ॥८॥ ८४-न अत्तहेतु न परस्स हेतु न पुत्तमिच्छे न धनं न रठें । न इच्छेय्य' अधम्मेन समिद्धिमत्तनो स सीलवा पञ्चवा घम्मिको सिया ॥९॥ P. सुत्बाना। १F. अर्यप्पवेदिते। २P. घणो। ५ P. चजन्ती। F. नच्चाबकं । ३F. रहदो। F. ईनच्खेय्य । [ ११ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72