Book Title: Dhammapadam Author(s): Jagdish Kashyap Publisher: Uttam Bhikkhu View full book textPage 8
________________ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स धम्मपदं १-यमकवग्गो १--मनोपुब्बङगमा धम्मा मनोसेट्ठा मनोमया। मनसा चे पदुठेन भासति' वा करोति वा । ततो 'नं दुक्खमन्वेति चक्कं 'व वहतो पदं ॥१॥ २--मनो पुब्बङगमा धम्मा मनोसेट्ठा मनोमया । मनसा चे पसन्नेन भासति वा करोति वा। ततो'नं सुखमन्वेति छाया 'व अनपायिनी ॥२॥ ३--अक्कोच्छि में अबधि मं अजिनि मं अहासि मे । ये च तं उपनय्हन्ति वेरं तेसं न सम्मति ॥३॥ ४--अक्कोच्छि में अबधि में अजिनि मं अहासि मे । ये तं न" उपनय्हन्ति वेरं तेसूपसम्मति ॥४॥ ५--न हि वेरेन वेरानि सम्मन्तीध' कुदाचनं । अवेरेन च सम्मन्ति एस धम्मो सनन्तनो ॥५॥ ६--परे च न विजानन्ति मयमेत्थ यमामसे । ये च तत्थ विजानन्ति ततो सम्मन्ति मेधगा ॥६॥ ७--सुभानुपस्सिं विहरन्तं इन्द्रियेसु असंवुतं । भोजनम्हि' अमत्तनं कुसीतं हीनवीरियं । तं वे पसहति मारो वातो रुक्खं 'व दुब्बलं ॥७॥ • F. भासती। २P. ये। ३ F. उपनयिहन्ति, B. S. Si. P. गपनय्यन्ति । " B. नूपनगृहन्ति, S. नोपनय्हन्ति । B. तेसं उपसम्मति । F. B. सम्मन्तं इध। B. चामत्त । B. F. पसहती। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.comPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72