Book Title: Dhammapadam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 11
________________ २ – अप्पमादवग्गो २१ – अप्पमादो अमत-पदं पमादो मच्चुनो पदं । अप्पमत्ता न मीयन्ति ये पमत्ता यथा मता ॥ १ ॥ २२ - एतं विसेसतो अत्त्वा अप्पमादम्हि पण्डिता । अप्पमादे पमोदन्ति अरियानं ' गोचरे रता || २ || २३ – ते झायिनो साततिका निच्चं दळ्ह-परक्कमा । फुसन्ति धीरा निब्बाणं योगक्वेमं अनुत्तरं ॥ ३॥ २४—उट्ठानवतो सतिमतो सुचिकम्मस्स निसम्मकारिणो । सञ्जतस्स च धम्मजीविनो अप्पमत्तस्स यसोऽभिवड्ढति ॥४॥ २५ – उट्ठानेन 'प्पमादेन सञ्ञमेन दमेन च । दीपं कयिराथ मेधावी यं ओघो नाभिकीरति ॥५॥ २६ – पमादमनुयुञ्जन्ति बाला दुम्मेधिनो जना । अप्पमादञ्च मेघावी धनं सेट्ठ 'व रक्खति ॥ ६ ॥ २७ – मा पमादमनुयुञ्जय मा कामरतिसन्थवं । अप्पमत्तो हि झायन्तो पप्पोति विपुलं सुखं ॥७॥ २८ – पमादं अप्पमादेन यदा नुदति पण्डितो । पञ्ञापासादमारुय्ह असोको सोकिनि पजं । पब्बतट्ठो 'व भूम्मट्ठे धीरो बाले अवेक्खति ॥ ८॥ २९ – अप्पमत्तो पमत्तेसु सुत्तेसु बहुजागरो । अबलस्सं 'व सीघस्सो हित्त्वा याति सुमेघसो ||९|| ' F. अर्यानं । ४ P. वा । ४ ] * B . F. सतीमतो । F. कय्ग्राथ । Shree Sudharmaswami Gyanbhandar-Umara, Surat B. सञ्यमेन । www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72