________________
दसवेलियसुतं
तहेवुच्चावया पाणा भत्तट्ठाए समागया । तंउज्जयं न गच्छिज्जा जयमेव परक्कमे ॥ ७ ॥ गोयरग्गपविट्टो उ न निसीपज्ज कत्थइ | कहं च न पबंधेज्जा चिट्ठित्ताण व संजए ॥ ८ ॥ अग्गलं फलिहं दारं कवाडं वा वि संजए । अवलंबिया न चिज्जा गोयरग्गगओ मुणी ॥ ६ ॥ समणं माहणं वा वि किवि वा वणीमगं । उवसंकमंतं भत्तट्ठा पाण्ट्ठाए व संजए || १० ॥ तं कमि न पविसे न चिट्ठे चक्खुगोयरे । एगंतमवक्कमित्ता तत्थ चिट्ठेज संजय ॥ ११ ॥ वणीमगस्स वा तस्स दायगस्सुभयस्स वा । अप्पत्तियं सिया होजा लहुत्तं पवयणस्स वा ।। १२ ।। पडिसेहिए व दिने वा तओ तम्मि नियत्तिए । उवसंकमेज भत्तट्ठा पाराट्ठाए व संजय ॥ १३ ॥ उप्पलं परमं वा वि कुमुयं वा मगदंतियं । अन्नं वा पुप्फसचित्तं तं च संलुंचिया दए । १४ ॥ तं भवे भत्तपाणं तु संजयाण कपियं । दितियं पडियाइक्खे न मे कप्पइ तारिसं ॥ १५ ॥ उप्पल परमं वा वि कुमुयं वा मगदंतियं । अन्नं वा पुप्फस चित्तं तं च संमद्दिया दए । १६ ॥ तं भवे भत्ताणं तु संजयारा अकप्पियं । दितियं पडियाइक्खे न मे कप्पइ तारिसं ॥ १७ ॥ सालुयं वा विरालियं कुमुयं उप्पलनालियं । मुगालियं वासवनालियं उच्छुखंडं अनिवुडं ॥ १८ ॥ तरुणगं का पवालं रुक्खस्स तरागस्स वा । अन्नरस वा वि हरियस्स श्रमगं परिवज्जए ॥ १९ ॥
२२
अभयरण ५-२