________________
श्रीउत्तराध्ययन सूत्र ]
1
तराहा हया जस्स न होइ लोहो,
लोहो हम्रो न स न किंचाई' ॥ ८ ॥ रागं च दोसं च तहेव मोहं,
उद्धत्तका मेरा सभूलजालं । जे जे उंवाया पडिवज्जियव्वा,
रसा पगामं न निसेवियव्वा,
पायं रसा दित्तिकरा नगणं । दित्तं च कामासमभिद्दवन्ति,
ने कित्तइस्सामि श्रहाणुपुवि ॥ ६ ॥
दुमं जहा साफलं व पक्खी ॥ १० ॥ जहा दवग्गी पउरिन्धणे वणे,
समारुओ नोवसमं उवेह | एविन्दियग्गी विपगामभोइणो,
न बम्भयारिस्स हियाय कस्सई ॥ ११ ॥ विवित्त से जा सण जन्तियां,
श्रमासणारं दमिइन्द्रियाणं । न रागसत्तू धरिसेइ चित्त,
[ १३६
'जहा विराला सहस्स मूले,
न मूसगाणं वसही पसत्था । एमेव इत्थी निलयस्स मज्भे,
१. किंवणत्थि ।
४. श्रोमासणाए ।
पराइयो वाहिरिवोस हेहिं ॥ १२ ॥
न बम्भयारिस्स खमो निवासो ॥ १३ ॥
२. अवाया परिवज्जियन्त्रा । ३. हु सेवि० ।