Book Title: Chari Palak Padyatra Sangh
Author(s): Rajhans Group of Industries
Publisher: Rajhans Group of Industries

Previous | Next

Page 76
________________ स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्, नान्या सुतं त्वदुपमं जननी प्रसूता सर्वा दिशो दधति भानि सहस्ररश्मिं, _ प्राच्येव दिग्जनयति स्फुरदंशुजालम् ॥२२॥ त्वामामनन्ति मुनयः परमं पुमांस मादित्य-वर्ण-ममलं तमसः परस्तात् त्वामेव सम्यगुपलभ्य जयन्ति मृत्यु, नान्यः शिवः शिवपदस्य मुनीन्द्र! पन्थाः ॥२३॥ त्वामव्ययं विभु-मचिन्त्य-मसङ्ख्य-माद्यं, ब्रह्माणमीश्वर-मनन्त-मनङ्गकेतुम् योगीश्वरं विदितयोग-मनेक-मेकं, ज्ञान-स्वरूप-ममलं प्रवदन्ति सन्तः बुद्धस्त्वमेव विबुधार्चित-बुद्धि-बोधात्, त्वं शङ्करोऽसि भुवन-त्रय-शङ्करत्वात् धाताऽसि धीर! शिवमार्ग-विधे-विधानात्, व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥२५॥ तुभ्यं नम-स्त्रिभुवनाऽऽर्तिहराय नाथ!, तुभ्यं नमः क्षिति-तलाऽमल-भूषणाय तुभ्यं नम-स्त्रिजगतः परमेश्वराय, तुभ्यं नमो जिन! भवोदधि-शोषणाय को विस्मयोऽत्र यदि नाम-गुणैरशेषैः, त्वं संश्रितो निरवकाशतया मुनीश! दोषै-रुपात्त-विविधाश्रय-जातगर्वैः, स्वप्नान्तरेऽपि न कदाचिद-पीक्षितोऽसि ॥२७॥ उच्चैरशोक-तरु-संश्रित-मुन्मयूख माभाति रूप-ममलं भवतो नितान्तम् स्पष्टोल्लसत्-किरण-मस्त-तमो-वितानं, बिम्बं रवेरिव पयोधर-पार्श्ववर्ति ॥२८॥ UMER O "सिद्धाचल गिरि नसो नगः - विमलाचल गिरि नमो नमः" 74 wwwjamindia

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140