Book Title: Chari Palak Padyatra Sangh
Author(s): Rajhans Group of Industries
Publisher: Rajhans Group of Industries
View full book text
________________
चित्रं किमत्र यदि ते त्रिदशाङ्गनाभि
र्नीतं मनागपि मनो न विकार-मार्गम् कल्पान्त-काल-मरुता चलिताचलेन,
किं मन्दराद्रि-शिखरं चलितं कदाचित् ? ॥१५॥ निधूमवर्ति-रपवर्जित-तैलपूरः,
____ कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि गम्यो न जातु मरुतां चलिता-चलानां,
दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥१६॥ - नास्तं कदाचि-दुपयासि न राहुगम्यः,
स्पष्टीकरोषि सहसा युगपज्-जगन्ति नाम्भोधरो-दर-निरुद्ध-महा-प्रभावः,
सूर्यातिशायि-महिमाऽसि मुनीन्द्र! लोके ॥१७॥ नित्योदयं दलित-मोह-महान्धकारं,
गम्यं न राहु-वदनस्य न वारिदानाम् विभ्राजते तव मुखाब्ज-मनल्प-कान्ति,
विद्योतयज्-जगद-पूर्व-शशाङ्क-बिम्बम् ॥१८॥ किं शर्वरीषु शशिना-ऽह्नि विवस्वता वा,
__ युष्मन्-मुखेन्दु-दलितेषु तमस्सु नाथ ! निष्पन्न-शालि-वन-शालिनि जीव-लोके,
कार्य कियज्-जलधरै-र्जलभार-नमै ॥१९॥ ज्ञानं यथा त्वयि विभाति कृताऽवकाशं,
नैवं तथा हरिहरादिषु नायकेषु तेजः स्फुरन्मणिषु याति यथा महत्त्वं,
नैवं तु काच-शकले किरणाऽऽ कुलेऽपि ॥२०॥ मन्ये वरं हरिहरादय एव दृष्टा,
दृष्टेषु येषु हृदयं त्वयि तोषमेति किं वीक्षितेन भवता भुवि येन नान्यः,
कश्चिन्मनो हरति नाथ! भवान्तरेऽपि ॥२१॥
ducation सिद्धाचल गिरि नमो नमः - विमलाचल गिरि नमो नमः 73
www.jainelibrary.org
Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140