Book Title: Charak Samhita Part 01
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिशप्राणायतनीयः
११४४
चरक-संहिता। दशप्राणायतनीयः कृत्वा, प्राकृतजनसन्निपाते चात्मनः कौशलमकुशलवत् उन्नयन्ति अधीरवच्च धैर्य्यमपवदन्ति धीराणाम्, विद्वजनसन्निपातं प्रतिभयमिव कान्तारमध्वगाः परिहरन्ति दूरात् । __यश्चैषां क्वचित् क्षुद्रावयचे * भवत्युपयुक्तस्तमप्रकृते प्रकृतान्तरे वा सततमुदाहरन्ति, न चानुयोगमिच्छन्त्यनुयोक्तुं वा, मृत्योरिवानुयोगादुद्विजन्ते। __न चैषामाचार्यः शिष्यो ब्रह्मचारी वैदिको वापि कश्चित् प्रज्ञायत इति ॥५॥
कृखान्य देशमाश्रयन्ति ; यत्र प्राकृता अज्ञा जना वर्तन्ते तं देश गच्छन्ति। तत्प्राकृतजनसन्निपाते चात्मनो निजस्य चिकित्साकम्मणि कौशलमकुशलवदुन्नयन्ति। अधीरवच्चापण्डितवच्च धीराणां पण्डितानां धैर्य पाण्डित्यमपवदन्ति पण्डितवैद्यानामपवादं कुव्वन्ति। न च पण्डितसमाज गच्छन्ति। दूरादेव विद्वज्जनसन्निपातं परिहरन्ति यथाध्वगाः पथिकाः कान्तारं दुर्गम पन्थानं प्रतिभयं भयङ्करं परिहरन्ति तद्वत् । यश्चेत्यादि । अथैषां भिषक्छ चराणां भिषजां चिकित्सया कचित् क्षुद्रावयवे रोगे यः कश्चिद यदुरपयुक्तो भवत्यारोग्यं प्राप्नोति, तदा तं प्रतिकारमप्रकृते प्रकृतान्तरे वा स्थाने यत्र प्रतिकारो न प्रकृतः, यत्र वान्यत्र कस्यचित् प्रतिकारः प्रकृतस्तं सततमुदाहरन्ति वयमस्य प्रतिकारमकुम्मत्येवं संलपन्ति। न चानुयोगं परः कर्तव्यमनुयोगमिच्छन्ति । अनुयोक्तु वा परैरनुयोक्त वेच्छन्ति। मृत्योयेथा लोका उद्विजन्ते तथा तेऽनुयोगादुद्विजन्ते। न चैषामित्यादि। एषां भिषक्छनचराणां भिषजां क आचाय्यः शिक्षकः को वा शिष्यः को वा स ब्रह्मचारी समाध्यायी को वा वैदिकः कश्चिदपि न कैरपि विज्ञायते इति ॥५॥
मव्याजम् ; अकुशलवदिति यथा अकुशलाः परस्परविरुद्धमात्मकौशलं वर्णन्ति तथेत्यर्थः ; अधीरवदिति उच्चाटरवाः सन्तः ; उपयुक्त इति ज्ञातः ; अनुयोगं पृच्छाम् ॥ ४॥५॥
* यश्चैषां कश्चित सूत्रावयवो भवत्युपयुक्तः इति चक्रपाणिसम्मतः पाठः ।
For Private and Personal Use Only

Page Navigation
1 ... 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204