________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
० पूपादे
छन्दोनाम
अक्षरसंख्या छन्दोनाम अक्षरसंख्या पडक्तिः पञ्चदशधा।
पादहीनच्छन्दः एकविंशतिधा। E उत्कृतिः
१०४ पक्तिछन्दः १२ १२ ८ ८ ० ० अतिकृतिः स्वतः पङ्क्तिः १२ ८ १२ ८ ० ० सङ्कतिः आस्तारपङ्क्तिः ८ ८ १२ १२ . .
विकृतिः प्रस्तारपक्तिः ८ १२ विराट पङ्क्तिः ८ १२ १२ अक्षरपङ्क्तिः ५ ५ ५ ५ ... प्रकृतिः पड़ विधा
कृतिः
अतिधतिः ५ . ° धृतिः
अत्यष्टिः
०
आकृतिः
०
०
०
०
-
पदपङ्क्तिः ५ ५ ५ ५ ५ . अष्टिः पङक्तिः ४ ६ ५ ५ ५ . अतिशकरी पथ्यापङक्तिः ८ ८ ८ ८ ८ . शक्करी जगतीपङ्क्ति ८ ८ ८ ८ ८ ८
अतिजगती त्रिष्टुबज्योतिष्मती त्रिविधा।
जगती पुरस्ताज्योतिः ११ ८ ८ ८ ८
त्रिष्टुप मध्यज्योतिः ८ ८ ११ ८ ८
पक्तिः उपरिष्टाज्योतिः
। ११
| वृहती जगती ज्योतिष्मती त्रिविधा।
अनुष्टुप् पुरस्ताज्योतिः १२ ८ ८८८
उष्णिक मध्यज्योतिः ८८ १२८ ८ . उपरिष्टाज्योतिः ८ ८ ८ ८ १२ गायत्री
२१
__ गायत्रीप्रतिच्छन्दसो पानिर्दिष्टायामक्षरसंख्यायाम् एकस्याक्षरस्य नृपनता चेत् तर्हि तत् निवृत्संज्ञया, एकाक्षरस्याधिक्यं चेत् तत् भूरिकनाम्ना, अक्षरद्वयनृपनतायां विराट्नाम्ना अक्षरद्वयाधिक्येन च सराट्संज्ञया अभिधीयते। इति गङ्गाधरः।
For Private and Personal Use Only