Book Title: Charak Samhita Part 01
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०श अध्यायः
सूत्रस्थानम् ।
११६५ योगात् । एष चात्मसंग्रहो* विभाव्यते । आयुर्वेदलक्षणमिति तु यत् तत् पुनर्गुरुलघुशीतोष्णस्निग्धरुक्षादीनाञ्च द्रव्याण+ सामान्यविशेषाभ्याञ्च वृद्धिहासौ यथोक्तम्। गुरुभिरभ्यस्यइत्येवमुत्तरोत्तरयोगादिति सव्वं नित्यमनादिखात् स्वभावसंसिद्धलक्षणखात् भावस्वभावनित्यखात्। इत्यनादिखप्रकारं दर्शयिता स्वभावसिद्धलक्षणखप्रकारं दर्शयति - एप चेत्यादि। एष चात्मसंग्रहो लक्षणसमुदायरूपस्य स्वस्य संग्रहः संक्षेपो विभाव्यते चिन्त्यते। तद् यथा-आयुर्वेदलक्षणमिति । हिता हितसुखदुःखायुषस्तद्धिताहितप्रमाणाप्रमाणोपदेश आयुव्वेद इत्यायुर्वेदलक्षणमिति। एवमृग्वेदादीनां यथास्खलक्षणं स्वरूपत एव सिद्धं न कदाप्यन्यादृश लक्षणतया स्यात्।
इति स्वभावसंसिद्धलक्षणवप्रकारं दर्शयिता भावस्वभावनित्यवं दर्शयति-गुरुलवित्यादि। गुरुखादयो द्रव्याणां गुणाः स्वभावाः गुरुखादिगुणानां द्रव्याणां सामान्यविशेषाभ्यां वृद्धि हासौ। यथा गुरूणां सामान्येन गुरुखादिगुणेन द्धिरिति सामान्यस्य स्वभावो विशेषेण गुरूणां लघुना चिकित्सितलिङ्गम्। हेतुशब्दस्य हि द्रव्यशब्देनैव व्याधिकारणत्वेनोक्तत्वात् प्रज्ञमहेतुत्वमाह ; केचित् तु-सहेतुलक्षणमिति पठन्ति, तत्रापि हेतुशब्देन जनकः शमकश्च रोगहेतुाख्यातः ; यदि वा सुखहेतुर्भेषजं दुःखहेतुश्च निदानमिति ज्ञेयम् ; लक्षणञ्च व्याध्यारोग्ययोरुभयोरपि, एतेन दुःखं तावत् कदाचिदप्यजिहासितं न भवति, जिहासितस्यानुपायो न भवति, उपायश्चायुइँदो दुःखपरिहारार्थमुपादेयः; तस्माद दुःखप्रशमनोपायोपदेशरूपायुर्बेदस्यानादितेति भावः। एवं सुखस्य नित्योपादेयत्वं सिद्धम्, तदुपायस्यायुर्वेदस्य च ; कथमनादि सुखदुःखमित्याह-अपरापरयोगादिति सन्तानादित्यर्थः।
स्वभावसंसिद्धलक्षणत्वं द्वितीयं हेतुमाह-एष चेत्यादि । एष इति सुखदुःखाद्यर्थसंग्रहोऽभिधेयसंग्रहः एतेन आयुरादिरायुर्बेदप्रतिपाद्य इति दर्शयति ; अयञ्चायुरादिरत्रायुर्वेदलक्षणमिति विभाव्यते ज्ञायत इत्यर्थः, आयुरादिनाऽभिधेयेनायुर्वेदो लक्ष्यते, वचनं हि,-“हिताहितं सुखं दुःखम्" इत्याद्यायुर्बेदलक्षणम् ; एतेन आयुरादेस्तस्यायुर्वेदलक्षणस्यानादितया यथोक्तया स्वभावसंसिद्ध लक्षणत्वं व्याकृतं भवति ; स्वभावसंसिद्धमिति सर्वदा सन्तानन्यायेन सिद्धत्वमभिप्रेतम् ।
भावस्वभावनित्यत्वादिति तृतीयं हेतुं व्याकरोति,-गुर्चित्यादि । गुरुलघुस्निग्धरुक्षशीतोष्णानां द्रव्याणां सामान्यविशेषाभ्यां यथाक्रम वृद्धिहासौ भवतः तदेव
* अर्थसंग्रह इति वा पाठः।
। द्वन्द्वानामिति पाठान्तरम् ।
For Private and Personal Use Only

Page Navigation
1 ... 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204