Book Title: Charak Samhita Part 01
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1186
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०श अध्यायः सूत्रस्थानम्। ११७५ दशप्रकरणः, तानि च प्रकरणानि केवलेनोपदेष्यन्ते तन्त्रंण ॥ १७॥ तन्त्रस्यास्याष्टौ स्थानानि, तद्यथा-श्लोकनिदानविमानशारीरेन्द्रियचिकित्सितकल्पसिद्धिस्थानानि। तत्र त्रिशदध्यायं श्लोकस्थानम्, अष्टाष्टाध्यायकानि निदानविमानशारीरविनिश्चयाद् दशप्रकरणो वक्तव्यः। तानि प्रकरणानि कृत्स्नेऽस्मिंस्तन्त्रे उपदेक्ष्यन्ते । यत्र यत्सङ्गतिमद्भवति तत्र तदुपदेक्ष्यते। तत्र शरीरं चेतनाधिष्ठानभूतं पञ्चमहाभूतविकारसमुदायात्मकमवयवभेदेनानेकप्रकारं तच्च प्रायेण शारीरस्थाने दशप्राणायतनीयेऽस्मिन्नध्याये स्रोतोविमाने च वक्ष्यते। तद्विभाव्यम् । वृत्तिराहारविहारी, अशितपीतादिभेदन भिन्नौ। हेतुाधीनामसात्म्ये. न्द्रियार्थसंयोगप्रज्ञापराधपरिणामभेदेनोक्तः। स्वास्थ्यस्य तु कालबुद्धीन्द्रियार्थसमयोगश्च । व्याधिर्यातुवैषम्यं, तज्जं दुःखञ्च । कम्मै क्रिया धातुसाम्यरक्षणं स्वस्थस्य धातुवैषम्यस्य प्रशमनमातुरस्येति। कालस्तु शारीरवयोऽवस्थाव्याधिपकामचय-प्रकोपप्रशम-हेतुद्धिहासहेतृत्पत्ति हेतुहेमन्तादिप्रातरादिरूपस्तथा क्रियाहकालश्चेति। कायं धातुसाम्यं व्याधेः पुनर्भव वारणञ्च। कर्ता भिषग गुणवान्। करणं द्रव्योपस्थातृव्याधितपुरुषस्वस्थपुरुषा इति। विधिविधायकमुपकल्पनं भेषनार्थ क्रियार्थमाहारार्थ विहारार्थञ्चेति यावत् । तेषां विनिश्चयात निर्णयेनोपदेशात् दशप्रकरणस्तन्त्रार्थः ॥१७॥ गङ्गाधरः-तन्त्रेत्यादि । तत्रास्य तन्त्रस्याष्टौ स्थानानि । तन्त्रान्तरस्य यथायथ वाच्यम् । तानि विकृणोति तदयथेति-श्लोकेत्यादि । श्लोकादीनामष्टानामष्टौ स्थानानि। स्थानं श्लोकादीनामधिकरणमिति। स्थानार्थ प्रश्नस्योत्तरमाह। तत्र क्रमेण श्लोकादिस्थानार्थानाह-तत्रेत्यादि । त्रिंशदध्यायं श्लोकस्थानमिति श्लोकस्थानार्थः, श्लोकस्थाने त्रिंशत् वेदयतीत्यायुर्बेदः' इत्यादिना हितहितायूरूपैरित्यर्थः ; प्रकरणैरित्यायुर्वेदप्रदेशैः, दश प्रकरणानि दश भेदाः,ते च शरीरादयो दश । तत्र शरीरं पञ्चमहाभूतविकारसमुदयात्मकमवयवादि. भेदादबहुप्रकारम् ; वृत्तिश्चाहारोऽशितपीतादिभिन्ना ; हेतुस्तु व्याधिहेतुरसात्म्येन्द्रियार्थसंयोगप्रज्ञापराधपरिणामलक्षणः ; व्याधिश्च धातुवैषभ्यरूपः ; कर्म चिकित्सा ; कार्यमारोग्यम् ; काल For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204