Book Title: Charak Samhita Part 01
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०श अध्यायः
सूत्रस्थानम् ।
११८६ अग्निवेशकते तन्त्रं चरकप्रतिसंस्कृते। इयतावधिना सर्व सूत्रस्थानं समाप्यते ॥ ३५॥
इत्यग्निवेशकृते तन्त्र चरकप्रतिसंस्कृते श्लोकस्थाने अर्थेदशमहामूलीयो नाम त्रिंशोऽध्यायः ॥ ३० ॥
गङ्गाधरः-अध्यायं समापयति---अग्नीत्यादि। सर्वे पूर्ववद् व्याख्यातव्यम् । स्थानं समापयति-अग्निवेशत्यादि । अग्निवेशेन कृतं यत् तन्त्रं तदेव चरकेण प्रतिसंस्कृतं संस्कृत्यन्तरेण कृतं, तत्र तन्त्रे इयता खल्वरचिना एतत्पर्यन्तं सर्व सूत्रस्थानं समाप्यते ॥२५॥
गङ्गाधरः-अत्र श्लोकस्थाने द्वात्रिंशदक्षरात्मक श्लोकसंख्या तु अथातो दीर्घजीवितीयमित्यारभ्यैतदन्तमिदं श्लोकस्थानमेकपिण्डेनकीकरणेन श्लोकानां पञ्चविंशत्युत्तर-षट्शताधिक-सहस्रत्रयमिति (३६२५) श्लोकाः ।
इति श्रीगङ्गाधरकविरत्नकविराजकृते चरकजल्पकल्पतरौ श्लोकस्थाने प्रथमस्कन्धे त्रिंशत्तमार्थेदशमहामूलीयाध्यायजल्पाख्या
त्रिंशत्तमी शाखा ॥३०॥
श्लोकस्थानजल्पाख्यः प्रथमस्कन्धश्व
समाप्तः ॥१॥
॥ श्रीः ॥
For Private and Personal Use Only

Page Navigation
1 ... 1198 1199 1200 1201 1202 1203 1204