Book Title: Charak Samhita Part 01
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1190
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०श अध्यायः सूत्रस्थानम् । ११७६ ज्वराणां रक्तपित्तस्य गुल्मानां मेहकुष्ठयोः । शोषोन्मादनिदाने च स्यादपस्मारिणाञ्च यत् । इत्यध्यायाष्टकमिदं निदानस्थानमुच्यते ॥ २२ ॥ रसेषु त्रिविधे कुक्षौ ध्वंसे जनपदस्य च। त्रिविध रोगविज्ञाने स्रोतःस्वपि च वर्त्तने ॥ रोगानीके व्याधिरूपे रोगाणाञ्च भिषगजिते । अष्टौ विमानान्युक्तानि मानार्थानि महर्षिणा ॥॥ २३ ॥ कतिधापुरुषीयञ्च गोत्रणातुल्यमेव च। खुड्डीका महती चैव गर्भावक्रान्तिरुच्यते ॥ पुरुषस्य शरीरस्य विचयो द्वौ विनिश्चितौ । शरीरसंख्या सूत्रञ्च जातेरष्टम उच्यते । इत्युदिष्टानि मुनिना शारीराण्यत्रिसूनुना ॥ २४ ॥ वर्णस्वरीयः पुष्पाख्यस्तृतीयः परिमर्षणः । तथा चैवेन्द्रियानीकः पूर्वरूपक एव च ॥ गङ्गाधरः-अथ निदानस्थानार्थमाह-ज्वराणामित्यादि। ज्वराणामित्यादिना स्यादपस्मारिणाञ्च यदित्यन्तेनाध्यायाष्टकं निदानस्थानमुच्यते। इति ॥२२॥ गङ्गाधरः-अथ विमानस्थानार्थमाह-रसेष्वित्यादि। रसेषु विमान त्रिविधे कुक्षौ विमानं जनपदस्य ध्वंसे विमानं त्रिविधे रोगविज्ञाने विमानं स्रोतःसु वत्तेने विमानं रोगानीके विमाने व्याधिरूपं विमानं रोगाणां भिषग्जिते विमानम् इत्यष्टौ विमानान्युक्तानि विमानस्थाने महपिणात्रेयेणेति ॥२३॥ गङ्गाधरः-अथ शारीरस्थानार्थमाह-कतिधेत्यादि । कतिधापुरुषीयमित्या. दिना सूत्रश्च जातेरित्यन्तेन शारीराण्यत्रिमनुना मुनिनोद्दिष्टानि ॥२४॥ गङ्गाधरः-इन्द्रियस्थानार्थमाह-वर्णखरीय इत्यादि। वर्णखरीय इत्या For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204