Book Title: Charak Samhita Part 01
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1179
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११६८ चरक-संहिता। 'अर्थेदशमहामूलीयः अपां द्रवत्वं भावस्वभावनित्यत्वमपि चास्य यथोक्तं गुरुभिरभ्यस्यमानगुरूणामुपचयो ह्यपचयो लघनामिति ॥ १३॥१४॥ द्रववं स्वाभाविकं न ब्रह्मणा कृतम् । यदि हि ब्रह्मणा कृतं स्यात् तदान्यथापि कदाचित् कुतो न कुर्य्यादग्निः शीतो जलमुष्णमिति। इत्यग्नेरुष्णवस्वभावो जलस्य द्रववस्वभावो यथा नित्यस्तथा सर्वेषां भावानां स्वभावनित्यत्वमपि चास्यायुब्वेदस्य स्वभावस्य नित्यं यथोक्तम् । गुरुभिरित्यादि। गुरुभिद्र व्यैरभ्यस्यमानगुरूणां शारीरधातूनामुपचयः स्यादपचयो लघूनामित्येवमादिरुपदेशस्वभावो नित्यः। न हि कदाचिदुपदेशः करिष्यते गुरुभिरभ्यस्यमानेरुपचयो लघूनामपचयो गुरूणामित्येवमादिः। इति । ___ गौतमन्यायभाष्ये च वात्स्यायनेनोक्तम्। मन्वन्तरयुगान्तरेषु चातीतानागतेषु सम्पदानाभ्यासप्रयोगाविच्छेदो वेदानां नित्यत्वमाप्तमामाण्याच्च प्रामाण्यपिति । सांख्ये च कपिलेनाप्युक्तम् । तत्र पूर्वपक्षसूत्रम् । न नित्यवं वेदानां काय्यत्वश्रुतेः। वेदा न नित्याः कायखश्रुतेः। श्रूयते हि मुण्डकोपनिषदि। तस्मादृचः सामयजूषीत्यादिवेदन विश्वरूपस्य आत्मानः कार्या वेदा इति। वृहदारप्यके च श्रूयते। तथास्य महतो भूतस्य निश्वसितमेतदयदृग्वेद इति । तस्माद वेदानां पौरुषेयखादनित्यवं न खपौरुषेय. खात् नित्यत्वमिति। तत्रोत्तरमाह-न पौरुषेयत्वं तत्कत्तः पुरुषस्याभावात् । मुण्डकादिषु विश्वरूपादात्मतो वेदानामभिव्यक्तिश्रुतावपि न पौरुषेयवं कस्यचित् पुरुषस्योपदेशक्रियातो जातखम् । कस्मात् ? तत्कत्तुः पुरुषस्य अभावात्। वेदकर्ता हि पुरुषः कश्चिन्न विद्यते। उक्तञ्च पराशरेण स्मृतिशास्त्रे। न कश्चिद वेदकर्तास्ति वेदस्मर्ता प्रजापतिः। तथैव धम्म स्मरति मनः कल्पान्तरान्तरे । इति । तस्मादपारुषेयवाद् वेदा नित्याः । कस्माद् वेदकत्तः पुरुषस्याभावः १ योग्यायोग्ययोरयोग्यखात्। तत्कर्तुः पुरुषस्य अभावो योग्यायोग्ययोरयोग्यत्रात् । योग्यो भवति कोऽथः कोऽथो वाप्ययोग्यः तदुभयोः कात्स्येनोपदेशे योग्यखाभावात् । तत्राह वादी, नापौरुषेयसान्नित्यत्वम् अङ्क रादिवत्। वेदानामपौरुषेयखान्नित्यखं न, अङ्क रादिवत्। यथाङ्क रादिअकृतकाचे व्यवहारनित्यत्वात् तत्प्रतिपादकस्यायुर्वेदस्यापि व्यवहारनित्यत्वमिति भावः ; न केवलं स्वाभाविकं लक्षणमकृतकम्, किं तर्हि भावस्वभावनित्यत्वमपि ; यदि केनचिदीश्वरादिना कृत मित्याह भावस्वभावनित्यत्वमपि चेति, अकृतकमपि चकारेणानुकर्षति , तदेव भाव For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204