Book Title: Charak Samhita Part 01
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११६४
चरक-संहिता। अर्थदशमहामलीयः अभूत् कदाचिदायुषः सन्तानो बद्धिसन्तानो वा शाश्वतश्चायुषो वेदिता। अनादिमञ्च सुखदुःखं सद्रव्यहेतुलक्षणमपरापरनित्या कार्यनियामिका। अथेच्छया क्रियाशक्तियथाध्यवसितश्च यत् । कल्पयत्यखिलं कार्य क्षणात् सङ्कल्परूपिणी ।। इति ।
नन्वेवमेव सत्यतिनायुवेदो नित्यः, यदायुर्वेदनादायुर्बेदः, तदायुश्चोक्तं शरीरेन्द्रियसत्त्वात्मसंयोगः, स चानित्यद्रव्याणां द्वन्द्वसव्वककम्मखात् इत्याशङ्कायामाह--न हीत्यादि। हि यस्मात्। आयुषः शरीरेन्द्रियसत्त्वात्मसंयोगस्य शरीरादिकर्मजस्य सन्तानः प्रवाहो वृद्धिसन्तानो वा नाभूत् नासीत् नापरन्खासीदेव । यो यावन्तं कालं वत्तेते तद्वत्तनं जीवनं तद गायत्रया अप्यस्ति तेजोऽवन्नसंयोगाद्धि शक्तिर्गायत्री भवतीत्येवमादि, यद यस्माद महानिर्वाणात् परं भविष्यति तत्सर्वमायुष्मदेव भविष्यतीत्यायुषः सन्तानोऽभूदेवमायुषो वृद्धिसन्तानोऽप्यभूदेव हितसेवनादहितसेवनाद हाससन्तानश्च कथमन्यथा न स्यात् हितासेक्नेनायुपो हासोऽहितसेवनेन वृद्धिरिति ? तस्मादायुषः प्रमाणाप्रमाणमपि चाभूदेव । सर्वपामायुपो वेदयिता परमात्मा च शाश्वतः । सुखासुखञ्चायुरिति यस्यायुषि सुख वा दुःख तत् सुखश्च दुःखञ्चानादिमत् । यदयदेव महानिर्वाणात् परमपि पुनभविष्यात तत्तदपि सुखदुःखवद्भविष्यति नासुखं नादुःखं वा। सद्रव्यहेतुलक्षणं सुखं दुःखश्चानादिमत्। यस्मिन् द्रव्ये सुखमसुखञ्च तदनादि। युक्त्यानपाने सुखमयुक्त्यानपाने दुःखं कथम् अन्यथा न भवति युक्त्यानपाने दुःखमयुक्त्यानपाने सुखमित्येवमादि। प्रीति लक्षणं सुखं विषादलक्षणं दुःखं कथमन्यथा न स्यात् विषादलक्षणं सुखं प्रीतिलक्षणं दुःखमिति । सद्रव्यहंतुलक्षणं मुखदुःखमनादिमत् । कस्मादेवम् अनादिमत् ? अपरापरयोगात्। अपरस्य अपरेण योगोऽपरस्यापरेण योग द्वेदप्रतिप्राद्यस्य नित्यत्वम् -'न हि नाभूत् कदाचिदायुःसन्तानः,-सर्वदैवायुरपरापरसन्तानन्यायेन विद्यते, आयुर्य क्तानां प्राणिनामनुच्छेदादित्यर्थः ; एवं बुद्धिसन्तानानामपि न हि नामूद् कदाचिद्, इति योजना ; एतेन तस्यापि सन्तानेन नित्यस्यायुपो वेदनमपि नित्यम् ; 'शाश्वतश्वायुषो वेदिता' इत्यनेनायुर्वेदवेदितृनित्यत्वमुक्तम् । एतेन वेद्यवेदनवेदितणामनादित्वादायुइँदस्य नित्यत्वम् ।
न चायुःस्वरूपेणैवायुर्वेदविपय उक्तः, किं तर्हि, रोगादिगृहीतेनेत्याह- अनादि चेत्यादि। सुखदुःखमिति, आरोग्र सुखं व्याधिईःखम् । सद्व्यहेतुलक्षणमिति, सद्रव्य.
* अनादि च इति वा पाठः।
For Private and Personal Use Only

Page Navigation
1 ... 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204