Book Title: Charak Samhita Part 01
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११५४
चरक-संहिता। अर्थेदशमहामूलीयः बलवर्द्धनानां, विद्या वृहणानाम्, इन्द्रियजयो नन्दनानां, तत्त्वावबोधो हर्षणानाम्, ब्रह्मचर्यम् अयनानामित्येवमायुर्वेदविदो मन्यन्ते ॥ ५॥
तत्रायुर्वेदविदस्तन्त्रस्थानाध्यायप्रश्नानां पृथक्त्वेन वाक्यशो वाक्यार्थशोऽर्थावयवशश्च प्रवक्तारो मन्तव्याः॥६॥
तत्राह कथं तन्त्रादीनि वाक्यशो वाक्यार्थशोऽर्थावयवशश्च गन्धादिग्रहणादि । तत्राप्यप्राणिनां हिंसाव्यवच्छेदार्थ प्राणिनामित्युक्तम् । माणिनामहिंसा प्राणवद्धनानामन्नपानादीनां सर्वेषां मध्ये श्रेष्ठतमा। अस्य पदस्य लिङ्गविपरिणामेनोत्तरोत्तरं योजना कार्या। वीय्यं शक्तिः पराक्रमः । विद्या द्विविधा-परा चापरा च । यया तदक्षरमधिगम्यते यददृश्यमग्राह्यमगोत्रम् अवर्ण यदपाणिपादमचक्षुःश्रोत्रमित्येवमादि सा परा। अथापरा-शिक्षा कल्पो व्याकरणं छन्दो निरुक्तं ज्योतिषमित्येवमादिसहिताश्चवारो वेदा इति । इन्द्रियजयो मनोनिग्रहः। नन्दयन्तीति नन्दना आनन्दजनका ये भावाः तेपा मध्ये मनोजयः श्रेष्ठतमो नन्दनः। तत्वावबोधो येषां केषाञ्चिदपि भावानां याथार्येनावबोधो हर्षजननानां भावानां मध्ये श्रेष्ठतमो हर्षजननः । ब्रह्मचर्यमुपस्थनिग्रहः, कायवाङ्मनोभिमथुनान्नित्तिः अयनानां परलोकहितपथानां मध्ये श्रेष्ठतमं परलोकहितमयनमिति मनोदुःखहेतुवर्जनमायुव्वंदविदो मन्यन्ते ॥५॥
गङ्गाधरः--ननु कीदृशा भवन्त्यायुदविद इत्यत आह-तत्रेत्यादि । आयुर्वेदस्य तन्त्रतत्स्थानाध्यायप्रश्नानां पृथक्लेन वाक्यशो वाक्याथेशोऽर्थावयवशश्च प्रवक्तारः पुरुषा आयुर्वेद विदो मन्तव्या इति । आयुर्वेदस्य बहनि तन्त्राणि सन्ति ; अग्निवेश-भेल जतूकण-पराशर-हारीत-क्षारपाणि-कणादनागाज्जुन-व्यास-चरक सुश्रुत पुष्कलावत गोपुर रक्षितादिप्रणीतानि ॥६॥
गङ्गाधरः-तत्र जिज्ञासावचनमाह -- तत्राहेत्यादि। कथं तन्त्रादीनि तथाप्यहिंसैवोत्कृया, अहिंसया हि धर्मजननात् तयायुर्वर्द्धनं भवति । यद्यपि मांसं तृहणप्रधान, तथाप तच्छरीरमात्रवृहणं, विद्या तु शरीरमनोवृहणीयाऽतिरिच्यते ॥ ५॥
चक्रपाणिः--आयुर्वेदश्रवणप्रसङ्गेनायुर्वेदनिरुक्तघायुषस्तथायुर्बेदस्य च निरूपकं प्रकरणं ब्रते-तत्रेत्यादि। वाक्यश इत्यादि स्वयमेव व्याकरिष्यति, तन्त्रं शास्त्रम्, आपमृषिकृतम्,
For Private and Personal Use Only

Page Navigation
1 ... 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204