Book Title: Charak Samhita Part 01
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०श अध्यायः) सूत्रस्थानम् ।
११५९ समीक्ष्यकारिणोऽप्रमत्तस्य त्रिवर्ग परस्परेणानुपहतमुपसेव्य पूजा सम्पूजकस्य ज्ञानादुरपशंसशीलस्य 8 वृद्धोपसेविनः सुनियतरागरोषामदमानवेगस्य सततं विविधप्रदानतत्परस्य तपोज्ञानप्रशमनित्यस्याध्यात्मविदस्तत्परस्य लोकमिमञ्च अमुञ्च अवेक्षमाणस्य स्मृतिमतिमतो हितमायुरुच्यते । अहितमतो विपर्ययेण ॥ १०॥११॥
प्रमाणमायुषस्त्वर्थन्द्रियमनोबुद्धिचेष्टादीनां स्वेनाभिभूतस्य विकृतिलक्षणैरुपलभ्यते त्वनिमित्तैः । अयमस्मात् पुरुषस्य परस्वात् परधनाहरणादुपरतस्य नित्तस्य सत्यवादिनः सामपरस्प शान्तिपु तत्परस्य समीक्ष्य कत्र्तव्ये गुणदोषान् समालोच्य कारिणः । अप्रमत्तस्य प्रमादशून्यस्य । त्रिवगं धर्मार्थकामं परस्परेणानुपहतश्चोपसेव्य पूजाहे. पूजकस्य । शानादुरपशंसशीलस्य ज्ञानविज्ञानाभ्यां प्रशंसाशीलस्य । दृद्धोपसेविनः वृद्धानां धर्माधर्मनीतिव्यवहारादिकुशलानां सेवनेन तत्सर्वाभिज्ञस्य । सुनियतः स्वाधीनीकृतो रागादिवेगो येन तस्य । सततं विविधानां गोहिरण्यभूम्यादीनां दाने तत्परस्य कुशलस्य। तपोशानेन प्रशमो नित्यं यस्य तस्य तथा। अध्यात्मविदः आत्मानमधिकृत्य ये भावा आत्मादितत्त्वानि तानि विदन्तीति। तत्परस्याध्यात्मतत्त्वकम्म मु तत्परस्य । लोकञ्चेमममुश्चावेक्षमाणस्य लोकद्वये यदविरुद्ध कर्म तत्कारिणः । स्मृतिमतो मतिमतश्च हितमायुरुच्यते हितफललाभात् । अहितमतो विपर्ययेणायुरुच्यते ॥ १०॥११॥
गङ्गाधरः--इति मुखमायुरसुखमायुहितमायुरहितमायुश्चोक्त्वा प्रमाणतोऽप्रमाणतश्चायुराह-प्रमाणमित्यादि। आयुषः प्रमाणं स्वार्थादीनां स्वेनाभिभूतस्य विकृतिलक्षणरुपलभ्यतेऽनिमित्तैरकारणैः। कीदृशं प्रमाणमित्यत सभृद्धा निष्पादितसाध्याः सर्वारम्भा यस्य स तथा । हितैषिणो भूतानामिति शेषः ; तत्परस्येत्यध्यात्मपरस्य, अध्यात्ममात्मादिस्वरूपम्, अमुन्चेति परलोकम् ॥९-११॥
चक्रपाणिः - विकृतिरूपैर्लक्षणैः तेषामेव विशेषणम्-अनिमित्तैराकस्मिकैररिष्टैरित्यर्थः , अनिमित्ता हि विकृतिरथेन्द्रियाणामरियम्. तत्रार्थविकृतियथा-"नानापुष्पोपमगन्धो यस्य * शानविज्ञानोपशमशीलस्येति चक्रसम्मतः पाठः ।
For Private and Personal Use Only

Page Navigation
1 ... 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204