________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०श अध्यायः) सूत्रस्थानम् ।
११५९ समीक्ष्यकारिणोऽप्रमत्तस्य त्रिवर्ग परस्परेणानुपहतमुपसेव्य पूजा सम्पूजकस्य ज्ञानादुरपशंसशीलस्य 8 वृद्धोपसेविनः सुनियतरागरोषामदमानवेगस्य सततं विविधप्रदानतत्परस्य तपोज्ञानप्रशमनित्यस्याध्यात्मविदस्तत्परस्य लोकमिमञ्च अमुञ्च अवेक्षमाणस्य स्मृतिमतिमतो हितमायुरुच्यते । अहितमतो विपर्ययेण ॥ १०॥११॥
प्रमाणमायुषस्त्वर्थन्द्रियमनोबुद्धिचेष्टादीनां स्वेनाभिभूतस्य विकृतिलक्षणैरुपलभ्यते त्वनिमित्तैः । अयमस्मात् पुरुषस्य परस्वात् परधनाहरणादुपरतस्य नित्तस्य सत्यवादिनः सामपरस्प शान्तिपु तत्परस्य समीक्ष्य कत्र्तव्ये गुणदोषान् समालोच्य कारिणः । अप्रमत्तस्य प्रमादशून्यस्य । त्रिवगं धर्मार्थकामं परस्परेणानुपहतश्चोपसेव्य पूजाहे. पूजकस्य । शानादुरपशंसशीलस्य ज्ञानविज्ञानाभ्यां प्रशंसाशीलस्य । दृद्धोपसेविनः वृद्धानां धर्माधर्मनीतिव्यवहारादिकुशलानां सेवनेन तत्सर्वाभिज्ञस्य । सुनियतः स्वाधीनीकृतो रागादिवेगो येन तस्य । सततं विविधानां गोहिरण्यभूम्यादीनां दाने तत्परस्य कुशलस्य। तपोशानेन प्रशमो नित्यं यस्य तस्य तथा। अध्यात्मविदः आत्मानमधिकृत्य ये भावा आत्मादितत्त्वानि तानि विदन्तीति। तत्परस्याध्यात्मतत्त्वकम्म मु तत्परस्य । लोकञ्चेमममुश्चावेक्षमाणस्य लोकद्वये यदविरुद्ध कर्म तत्कारिणः । स्मृतिमतो मतिमतश्च हितमायुरुच्यते हितफललाभात् । अहितमतो विपर्ययेणायुरुच्यते ॥ १०॥११॥
गङ्गाधरः--इति मुखमायुरसुखमायुहितमायुरहितमायुश्चोक्त्वा प्रमाणतोऽप्रमाणतश्चायुराह-प्रमाणमित्यादि। आयुषः प्रमाणं स्वार्थादीनां स्वेनाभिभूतस्य विकृतिलक्षणरुपलभ्यतेऽनिमित्तैरकारणैः। कीदृशं प्रमाणमित्यत सभृद्धा निष्पादितसाध्याः सर्वारम्भा यस्य स तथा । हितैषिणो भूतानामिति शेषः ; तत्परस्येत्यध्यात्मपरस्य, अध्यात्ममात्मादिस्वरूपम्, अमुन्चेति परलोकम् ॥९-११॥
चक्रपाणिः - विकृतिरूपैर्लक्षणैः तेषामेव विशेषणम्-अनिमित्तैराकस्मिकैररिष्टैरित्यर्थः , अनिमित्ता हि विकृतिरथेन्द्रियाणामरियम्. तत्रार्थविकृतियथा-"नानापुष्पोपमगन्धो यस्य * शानविज्ञानोपशमशीलस्येति चक्रसम्मतः पाठः ।
For Private and Personal Use Only