Book Title: Charak Samhita Part 01
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशप्राणायतनीयः
११४०
चरक-संहिता। ससंग्रहव्याकरणस्य सत्रिविधौषधग्रामस्य प्रवक्ता:, पञ्चत्रिंशतो मूलफलानां चतुर्णाश्च महास्नेहानां पञ्चानाश्च लवणानामष्टानाश्च मूत्राणामष्टानाञ्च क्षीराणां क्षीरत्वगवृक्षाणाञ्च षण्णाम् शिरोविरेचनादेश्च पञ्चकर्माश्रयस्यौषधगणस्याष्टाविंशतेश्च यवागूनां द्वात्रिंशच्चूर्णप्रदेहानां षण्णाञ्च विरेचनशतानां पञ्चानाश्च पञ्चकानाम्, स्वस्थवृत्तावपि च भोजन-पान-नियमस्थानचंक्रमणशयनासनमात्राद्रव्याञ्जनधूमनावनाभ्यञ्जन-परिमार्जन-वेगावधारण + व्यायामसात्म्येन्द्रिय परीक्षणोपक्रमणसद्वृत्तकुशलाः, चतुष्पादोपगृहीते च भेषजे षोड़शकले सविनिश्चये सत्रिपर्येषणे सवातकलाकलज्ञाने व्यपगतसन्देहाः, चतुर्विधस्य च स्नेहस्य चतुर्विंशत्युपनयनस्योपकल्पनीयस्य चतुःषष्टिपर्यन्तस्य व्यवस्थापयितारः, स्वस्थातुरपरायणहेतुज्ञानमूत्रलिङ्गज्ञानसूत्रौषधज्ञानसूत्रस्य संग्रहः संक्षेपवचनं व्याकरणं तद्विस्तरवचनं ताभ्यां सहितस्य, त्रिविधमौषधं दैवव्यपाश्रययुक्तिव्यपाश्रयसत्वावजयभेदात् तेषां ग्रामः समूहस्तत्सहितस्य, प्रवक्तारो व्याख्यातारः। सत्रिविधौषधस्य ग्राम इह तन्त्रे पश्चत्रिंशतो मूल फलानां मूलिन्यः षोड़श फलिन्य एकोनविंशतिः क्षीरवग्यक्षाणां षण्णामित्यन्तानां प्रथमाध्यायोक्तानां प्रवक्तारः। द्वितीयाध्यायोक्तस्य शिरोविरेचनादः प्रवक्तारम् । तृतीयाध्यायोक्तस्य चौषधगणस्य। चतुर्थाध्यायोक्तानां पडूविरेचनशतादीनां प्रवक्तारः। स्वस्थचतुष्कोक्तभोजनपानादीनां प्रवचने कुशलाः । निर्देशचतुष्कोक्तंषु षोड़शकलभेषजतद्विनिश्चययोस्तिस्त्रषणीयोक्तार्थ वातकलाकलीयोक्तार्थशाने व्यपगतसन्देहाः। कल्पनाचतुष्के। स्नेहस्येत्यानुरक्तस्य लक्षणस्य' इत्यन्तेन सूत्रस्थानार्थसंग्रहो यथाक्रममनुसारणीयः ; ससंग्रहव्याकरणस्येति - "सामान्यञ्च विशेषञ्च” इत्यादि दीर्घजीवितीये संग्रहः, व्याकरणञ्च “सामान्यमेकत्वकरम्” इत्यादि ; सत्रिपर्येषण इति एषणात्रययुक्त' ; विविधस्येति "चरः शरीरावयवाः” इत्यादेः ; आहारगतेति * कषायशतानामिति चक्रोक्तः पाठः ।
+ विधारणविधारणेति वा पाठः।
For Private and Personal Use Only

Page Navigation
1 ... 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204