Book Title: Atmanushasanam
Author(s): Gunbhadrasuri, A N Upadhye, Hiralal Jain, Balchandra Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
आत्मानुशासनम्
[श्लो० ९६
यस्मिन्नस्ति स भूभृतो धृतमहावंशाः प्रदेशः परः। प्रज्ञापारमिता धृतोन्नतिधनाः मूर्ना ध्रियन्ते श्रियै ।
ङ्गस्य कृष्णराजस्य धृतनिधानस्थानप्रतिपादनव्याजेन धर्मलक्षणविधेः स्वरूपं मार्ग च दशयन्नाह- यस्मिन्नित्यादि । सः प्रदेश: परः उत्कृष्टः अस्ति । यस्मिन् प्रदेशे । ध्रियन्ते तिष्ठन्ति । के ते । भूभृतः पर्वता: । कथंभूताः । धृतमहावंशा: धृता धारिता: पोषिता वा महान्तो वंशा यैः । पुनरपि कथंभूताः प्रज्ञापारमिता: प्रज्ञयैव पारं पर्यन्तम् इतं परिच्छिन्नं येषाम् । पुनरपि किंविशिष्टाः । धृतोन्नतिधना: धृतम् उन्नतिरेव धनं य: ते धृतोन्नतिधनाः । केन । मूर्जा शिरसा । किमर्थम् । श्रिय शोभानिमित्तम् । भूयान् महान् । तस्य प्रदेशस्य मार्गः । कथंभूतः । भुजङ्गदुर्गमतमः भुजङ्गः सर्प: अतिशयेन दुर्गमः । तथा निराशः आशाभ्यो दिग्भ्यो नि:क्रान्तः। यतः एव तत: व्यक्तं साललोकविदितं यथा भवत्येवम् । वक्तुम् अयुक्तं महताम् । हे आर्य! तद्विषये व्युत्पन्नमते । सर्वार्थसाक्षात्कृत: सर्वार्येण सर्वार्यकनाम्ना द्वितीयमन्त्रिणा साक्षात्कृतो दृष्टः । अन्यत्र द्वितीयपक्षे-प्रदिश्यते परस्मै प्रतिपाद्यते इति प्रदेशो धर्मः । परः उत्तमः ।
बुद्धिसे ही जाना सकता है, तथा जो उंचाईरूप धनको धारण करनेवाले हैं; ऐसे वे पर्वत जिस प्रदेश (निधानस्थान) में शोभाके निमित्त स्थित हैं वह उत्कृष्ट प्रदेश है । उसका लंबा मार्ग साँसे अत्यन्त दुर्गम और दिशाओंसे रहित अर्थात् दिग्भ्रमको उत्पन्न करनेवाला है। इसीलिये हे आर्य ! उसके विषयमें महापुरुषोंके लिए स्पष्ट बतलाना अयोग्य है । वह सर्यि नामके द्वितीय मंत्रीके द्वारा प्रत्यक्षमें देखा गया है । प्रकृत श्लोकका यह एक अर्थ उदाहरण स्वरूप है । दूसरा मुख्य अर्थ उसका इस प्रकार है- प्रदेश शब्दका अर्थ यहां धर्म है, क्योंकि 'प्रदिश्यते परस्मै प्रतिपाद्यते इति प्रदेशः' अर्थात् दूसरोंके लिये जिसका उपदेश किया जाता है वह प्रदेश (धर्म) है, ऐसी उसकी निरुक्ति हैं। जिस धर्मके होनेपर इक्ष्वाकु आदि उत्तम वंशको धारण करनेवाले (कुलीन), बुद्धि के पारगामी (अतिशय विद्वान) तथा गुणोंसे उन्नत होकर धनके धारक ऐसे राजा सोग अन्य जनोंके द्वारा लक्ष्मी प्राप्तिके निमित्त शिरसे धारण किये जाते हैं वह धर्म उत्कृष्ट है । उस धर्मका मार्ग (उपाय) दान-संयमादिके भेदसे अनेक प्रकारका है जो आशा (विषयवांछा) से रहित होता हुआ