Book Title: Atmanushasanam
Author(s): Gunbhadrasuri, A N Upadhye, Hiralal Jain, Balchandra Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
२३४
आत्मानुशासनम् [ श्लो० २५८सज्जीभूताः स्वकार्ये तदपगमविधि बद्धपल्यङ्कबन्धाः भ्यायन्ति ध्वस्तमोहा गिरिगहनगुहागुह्यगेहे नृसिंहाः ॥२५८॥ येषां भूषणमङगसंगतरजः स्थानं शिलायास्तलं शय्या शर्करिला मही सुविहिता' गेहं गहा द्वीपिनाम् । आत्मात्मीयविकल्पवीतमतयस्त्रुटयत्तमोग्रन्थयः ते नो ज्ञानधना मनांसि पुनतां मुक्तिस्पृहा निस्पृहाः ॥२५९॥ दूरारूढतपोऽनुभावजनितज्योतिःसमुत्सर्पणैर्
अन्तस्तत्त्वमदः कथं कथमपि प्राप्य प्रसादं गताः। तस्य शरीरस्य अपगमस्त्यागस्तस्य विधि विधीयते शरीरापगमो येनासौ विधि: परमात्मस्वरूपं रत्न त्रयं वा । गुह्यगेहे एकान्तप्रदेशे । नृसिंहाः पुरुषप्रधानाः ॥२५८।। तदपगमविधिं ध्यायन्तः स्वयम् एवंविधगुणसंपन्नास्तेऽस्माकं पवित्रतानिमित्तं भवन्तु इत्याह-येषामित्यादि । अङगसंगतं शरीरसंबन्धम् (संबद्धम्)। शर्करिला शर्करायुक्ता । सुविहिता सुनिष्पन्ना । द्वीपिनां व्याघ्राणाम् । आत्मेत्यादि-आत्मात्मीयविकल्या: वीता विनष्टा मतो येषाम् । तमोग्रन्थय: अज्ञानविवर्ताः। नि:स्पृहा: यतयः ॥२५९।। पुनरपि कथंभूतास्ते इत्याह-- दूरेत्यादि । दूरारूढं परमप्रकर्षप्राप्तं तच्च तत्तपश्च तस्य अनुभाव: माहात्म्यं तेन जनितं च ज्योतिश्च. ज्ञान तस्य समुत्सर्पणैः समीचीनप्रवर्तनः । अन्तस्तत्वं शरीरातिरिक्तं आत्मरूपम् । समान पराक्रमी योगी मोहसे रहित होकर पर्वत,भयानक वन और गुफा जैसे एकान्त स्थानमें पल्यंक आसनसे स्थित होते हुए उस शरीरके नष्ट करनेके उपायका - परमात्माके स्वरूप या रत्नत्रयका- ध्यान करते हैं ॥२५८॥ शरीरमें लगी हुई धूलि ही जिनका भूषण है, स्थान जिनका शिलाका तलभाग है, शय्या जिनकी कंकरीली भूमि है, भलीभांत रची गई (प्रकृतिसिद्ध) सिंहोंकी गुफा ही जिनका घर है, जो आत्मा और आत्मीयरूप विकल्पबुद्धिसे-ममत्वबुद्धिसे-रहित हो चुके हैं, जिनके अज्ञानकी गांठ खुल चुकी हैं,तथा जो मुक्तिके सिवाय अन्य किसी बाह्य वस्तुकी इच्छा नहीं रखते हैं ; ऐसे ज्ञानरूप धनके धारक वे साधु हमारे मनको पवित्र करें ।।२५९॥ जो अतिशय वृद्धिंगत तपके प्रभावसे उत्पन्न हुई ज्ञानरूप ज्योतिके प्रसारसे येन केन प्रकारेण (कष्टपूर्वक) इस आत्मस्वरूपको प्राप्त करके-जान करके-प्रसन्नताको प्राप्त हुए हैं तथा जो 1 मु (नि) सुविहितं ।