Book Title: Aparajitaprucchha
Author(s): B Bhattacharya
Publisher: Oriental Research Institute Vadodra
View full book text
________________
(२१६) ऊर्वासनस्थाशयनस्थार्चापरिकरो नाम षोडशोत्तर
द्विशततमं सूत्रम् ॥
विश्वकर्मोवाच
आसनस्था तथैवार्चा शयनस्था विशेषतः। तासामनुक्रमं युक्ति वक्ष्ये परिकरादिकम् ॥१॥ पूर्वमानान्विताः कुर्यादर्चा वै सर्वशोभनाः। पक्षद्वये भुजानां तु युग्मतालप्रविस्तरैः ॥ २॥ मकर्यरैः कर्णिका वृत्ताः सुरूपाः लक्षणान्विताः। तिलको मृगाङ्कः स्यान्मालाचयसमन्विताः ॥३॥ कामदा बाह्यपक्षे तु गजसिंहादित; क्रमात् । पृष्ठपट्टोदूभवा, कार्या वाहिकोभयमध्यतः ॥ ४ ॥ प्रतिमास्कन्धकोत्सधपृष्ठपट्टान्तवाहिका । दोला च तोरणं कायें नेमिकाकाररूपके ॥५॥ विरथिका तथा कार्या छत्रत्रयसमन्विता। अशोकपत्रकाकारा छत्रदण्डसमन्विता ॥६॥ अधस्तात् फणिमण्डपं मयूरकान्ति सन्निभम् । मयूरकस्य चाधस्तात् सिंहासनमलङ्कृतम् ॥ ७ ॥ अर्चा चोवोदये कार्या सिंहासनसमन्विता। पक्षद्वये धर्मचक्रं गजसिंहरलकृतम् ॥ ८ ॥ यक्षाः शासनदेवश्च तस्य चोभयपक्षतः। एवमेव तथा कार्य सिंहासनमलङ्कृतम् ॥९॥ ऊर्ध्वाऽऽसनस्था चैवं स्यादा सर्वशोभना । तदुच्छ्यत्रिभागेन जलपट्टस्य निर्गमः ॥१०॥ तस्यावं पीठबन्धस्तु कर्तव्यो लक्षणान्वितः । एवमूर्वासनस्थायाः कार्य: परिकरस्तथा ॥ ११ ॥ यथोदितं परिकरं शयनस्थां च वच्म्यहम् । तदनुक्रमयुक्तिं च कथयामि विशेषतः॥१२॥ शयनस्था तु या चार्या पर्यकान्तं यथोदिता। कार्या तद्विगुणा चैव वाहिका शीर्षपदान्तिका ॥ १३ ॥ गजसिंहरलइकृत्वा कर्तव्या सर्वकामदा। तस्याचे तोरणं चैव सदोचे ! चाधिकोदयम् ॥१४॥ त्रिपञ्चसप्तान्ता पक्तिरचर्चा सर्वत्र शोभना । सप्तलोकादिक्रमैश्च कर्तव्यास्तत्र देवताः ॥ १५ ॥ भुवोकोऽथस्वलोंको महोलोको जनोऽपरः । तपोलोको सत्यलोको ज्ञानलोकस्तु सप्तमः ॥ १६ ॥

Page Navigation
1 ... 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810