Book Title: Aparajitaprucchha
Author(s): B Bhattacharya
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 778
________________ (२३३) चित्राभिधान निर्णयो नाम त्रयस्त्रिंशदुत्तरद्विशततम सूत्रम् ॥ विश्वकर्मोवाच चित्रकर्म प्रवक्ष्यामि रूपालकारसंयुतम् । कीर्तिवक्त्रोद्भवाकार ? कथये तब साम्प्रतम् ॥ १॥ भकुटिकुटिलान्त्रनेत्र वाराहकर्णमेषशझगोद्भवम् । मृगकपोलसिंहवक्त्रं कीर्तिः स्यान्मुखोपमाख्याता ! ॥२॥ भृकुटिः स्याद् बद्धकर्णाऽश्वस्कन्धः केशरावतः । क्रममध्ये परावृत्ता हस्वपादः सिंहोत्तमः ॥ ३॥ सिंहव्यालं गजव्यालमश्वत्यालं नरादिकम् । वृषव्यालं मेषव्यालं शुकव्यालं च सौकरम् ॥ ४॥ माहिषं मूषकव्यालं कीटव्यालं च व्याक वान) रम् । हंसकुकुटमायूरं त्रिपल्ली सर्थ (प) व्यालकम् ॥ ५ ॥ इति षोडश ब्यालानि उक्तानि मुखभेदतः। शरीरं हि महद्रपं(शरीरमहिवद्रूपं) हस्तपादपुच्छादिकम् ॥ ६॥ व्यालानन्तरतो रूपमनेकाकारतः स्मृतम् । श्रुटित निभगि चैव ललितं कुञ्चितं तथा ॥ ७ ॥ गमितालीढ प्रत्यालीढावृत्तं परिवर्तकम् । उदिभन्न भिन्नसूत्रं च व्यावर्त च महोद्भवम् ॥ ८॥ नानारूपं समाख्यातं शोकं च पद्मकेशरम् । द्विरष्टोक्तानि साकूतं रूपाणि विविधानि च ॥९॥ वैयाधं समपादं च आलीढं च प्रत्यात्म (दि) कम् । पूर्वापरयाम्योत्तर रहोबोधच्या च ममापतिः ? ॥ १०॥ नवषणोक्ताक्षा लक्षयेच्चित्र सूत्रधानेन । धैरसाख्याता शान्तादि सहतोद्भवा ? ॥ ११ ॥ वृक्षगुल्मलतावल्ली रम्भास्तम्भा महोदगताः । धवलोत्तुङ्नामाडानि वेश्मानि विविधानि च ॥ १२॥ नगरग्रामपुरादिदेशानां च पुनः क्रमम् । "पसागरोदूभवानि सर्वाणि मण्डलानि च ॥ १३ ॥ सर्वजीवोदूभवं पूर्व लक्षयश्चित्रसूत्रकम् । चित्राभ्यासोदभवाः सर्वे सुरासुरनगेरगाः (तमाः) ॥ १४ ॥ मेधाचित्रवर्णरूपा आदित्याश्चैव चन्द्रमाः । ग्रहनक्षत्राद्याः सर्वे अर्चिाहन संयुताः ॥ १५ ॥

Loading...

Page Navigation
1 ... 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810