Book Title: Aparajitaprucchha
Author(s): B Bhattacharya
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 784
________________ ६०० . षट्त्रिंशदायुधनिर्णयो नाम पञ्चत्रिंशदुत्तरद्विशततमं सूत्रम् ॥ शङ्खश्च दक्षिणावर्तश्चकं चारयुत तथा । गदा च खड्गमाना स्यात् पृथुताल अकंदाणे त्रयम् ? ॥ ३२ ॥ इतिशङ्खचक्रगदा॥ वज्र शूलद्धय दीर्घमेकविंशतिशूलतः। अधन्दुनिभधारामा शक्तिः स्याद् द्वादशाङ्गुला ॥ ३३ ॥ इतिवनशक्तिः ।। हस्तग्राह्यश्चोर्ध्वतश्च मुदूरः षोडशाङ्गुलिः । भृशुण्डी युग्मदोरास्या द्विहस्तान्तानचालका ॥ ३४ ॥ _इतिमुद्गरभृशुण्डी। विंशत्यगुलं मुशलं चतुरङ्गुलवृत्तकम् । अर्धचन्द्रोपमः पशु स्तद्ण्डः खड्गमध्यतः ॥ ३५ ॥ इति मुशलपर्श ॥ कर्तिका रिकामाना चक्रे च त्रिसमाकृतिः । शिरोऽस्थिकं कपालं स्माच्छिरश्च रिपुशीर्षकम् ॥ ३६॥ इति कतिका कपालशीर्षकम् ॥ सो भुजगत्रिफणी शुगं स्याद्वै गवादिजम् । हलं हलाकृतिः कुर्यात् कुन्तं वै पञ्चहस्तकम् ॥ ३७॥ हलकुन्तम् ॥ पुस्तकं युग्मतालं स्यात् जाप्यामालाऽक्षसूत्रकम् । कमण्डलुश्च पादोनः श्रुग्वै पत्रिंशदङगुला ॥ ३८ ॥ इति पुस्तकाऽक्षमालाकमण्डलुथुचयः ॥ पाच पद्मसंकाशं पत्रं मुक्तं च लोलकम् । पद्मासनाधं युग्महस्ता योगमुद्रा तथोच्यते ॥ ३९ ॥ इति पद्म पत्रं योगमुद्रा । इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां षटत्रिंशदायुधनिर्णयाधिकारो नाम पञ्चत्रिंशदुत्तरद्विशततम सूत्रम् ।।

Loading...

Page Navigation
1 ... 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810