Book Title: Aparajitaprucchha
Author(s): B Bhattacharya
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 793
________________ (२३७) तालयादिवलक्षणं सप्तत्रिंशत्दुत्तरद्विशततम सूत्रम् ॥ अपराजित उवाच पश्चमोवेद इत्युक्तः श्रूयते गोतामकः । तस्यानुक्रममाख्याहि प्राप्तिं रागगते स्तथा ।। १ ।। कतिभेदाश्च भावानां नाद जानामनुक्रमात् । । प्रोक्तं नृत्य कतिविधं कतिस्थानानि वारिका ? ॥२॥ अङ्गानि चाङ्गहाराश्च कतितालाश्च हस्ततः।। --------- ----रसदृष्टिभिः ॥ ३॥ --- - -- -- ------ -------- ------------ ॥४॥ -------------- ।। ५ ।। --- गीतनृत्यादिकं तथा । पतत्सर्व समासेन कथयस्व प्रसादतः ॥ ६ ॥ विश्वकर्मोवाच-- शणु वत्स प्रवक्ष्यामि परिपृष्टं च यत्त्यया । सर्व च नृत्यगीतादे यथातथ्यं वदाम्यहम् ॥ ७ ॥ ऋग्वेदाद्याश्चतुर्वेदा गीतवेदोऽथ पञ्चमः । तस्यानुक्रमयुक्तिं च शृणु वेकाग्रमानसः ॥ ८॥ तमते देवा न हर्पन्त्यानन्दानतमस्तकाः । अनगागमरूपाख्यं महाशास्त्रमुदाहृतम् ॥ ९ ॥ नव नाल्ये रसा भिन्ना महामोहोत्सवात्मका:। तदनुक्रम प्रवक्ष्यामि भुवनदेवभाषितम् (विश्वकर्मप्रकाशितम) ॥१०॥ अनन्तरं ततो वक्ष्ये तालमानं च लक्षणम् । यतः प्रवर्तते वाद्यं रथे वे पथिका यथा ॥ ११ ॥ समस्तं वै तालवाद्य तालहीनं न विद्यते। तालहीनं तथा वाद्यं चक्षुींनो यथा नरः ॥ १२ ॥ करहीना यथा शक्ति बिना मन्त्रैश्च राज्यकम्। . तालहीनं तथा बाद्यमावासो दीपकै विना ॥ १३ ॥ ताल आद्यः समस्तेषु रूपके नृत्यशासने । तालाश्चत्वार आद्यश्च प्रकृति मद्यपस्तथा ? ॥ १४ ॥ पादपाणिसुनुत्राणा देहदृष्टिविकारयोः । भंडवृस्योवलालख्यं तालमानमविद्यते ॥१५॥? ७भप.

Loading...

Page Navigation
1 ... 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810