Book Title: Aparajitaprucchha
Author(s): B Bhattacharya
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 795
________________ तालबादिवलक्षणं सप्तत्रिंशदुत्तरद्विशततम सूत्रम् । तता नमादिकं चेत्र वादि स्याच्चतुर्विधम् । पृथगेकेक निष्कासं शृणु चैकाग्रमानसः॥ ३३ ॥ वीणा वा लवणी चैव सारंगी रामणोठंतम् । बाणाक्षि कर युक्ता खवीतन्ति मालाकुलम् ॥ ३४ ॥ हुडुक्का मदग: पटहः करटा टंका च दुन्दुभिः । त्रिवली ढका कोदली घडसत्ररकाश्रिततो? ॥ ३५ ॥ तालः घण्टा कलिखिश्च धनकं साधकोद्भवम् ? । सुषिरं च ततो वक्ष्ये कथयामि समासतः ॥ ३६ ॥ वंशो मधुकरी शङ्गी युग्मतित्तिरी काहली। . भैरी चुका मस्तरधरी फुक वाद्यो स. स्वरोदनवा ॥ ३७ ।। टटट टदः डंडडडड दंदादांकड कर्तिक चित्ता । पुंगतकट पुगत कट तट धुंधुतकट दंदांदांकड कत्तिढकाधत्ता । त्रिगुणैः करटवाद्या वा गुणो कंसाल वाद्याः ॥ ३८ ॥ तदोदोदोत्तात: दोताः तलुलोला पञ्चगुणैः । ते तुलवाद्याः योद्यौताः ताधोधोता धोत ॥ ३९ ॥ तथो किडिलिंग तारत् प्रांत्रिगुणा मृदङ्गवाद्याः । तः तल्लतल्लूत किडिगिडितात पुलिंतः ॥ ४० ॥ किडिगिडिताल ततं ढूंत त ल्यताः किडिगिडिता । त्रिगुणा हुडुक्का वाच्या वा। सई तई तर तई तर ततः पश्चगुणैयका वाद्याः ॥ ४ ॥ इति सूत्रन्तीनगुणकीतिमाशप्रोक्त श्रीभुवनदेवाच योक्तापराजिसपृश्छायो तालवादिलक्षणाधिकारो नाम सप्तत्रिंश दुत्तर द्विशततमं सूत्रम् ।।

Loading...

Page Navigation
1 ... 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810