Book Title: Aparajitaprucchha
Author(s): B Bhattacharya
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 792
________________ ६०८ अपराजित पृच्छा ? । हत्कण्डसार यस्य विषै तस्य विषोपुष्पाक्षं च तदा नाम देवस्यैव सदा प्रियम् ॥ ११५ ॥ गोमूत्रप्राशनं भस्म करे चैव तु मुद्रिका | सुकाञ्चनं पार्थिवस्य पादलग्नं न दुष्यते ॥ ११६ ॥ --1 (लुप्तम्) षोडशाभरणान्येवं राजा वै धारयेत् सदा ॥ ११७ ॥ इति सूत्रसन्तान गुणकीर्तिप्रकाशप्रोक्तृश्री भुवनदेवाचा षोडशाभरणलक्षणाधिकारो नाम षट्त्रिंशदुत्तरद्विशततमं सूत्रम् ॥ पराजित पृच्छायां

Loading...

Page Navigation
1 ... 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810