Book Title: Aparajitaprucchha
Author(s): B Bhattacharya
Publisher: Oriental Research Institute Vadodra
View full book text
________________
(२३५) पत्रिंशदायुधनिर्णयो नाम पञ्चत्रिंशदुत्तरद्विशततमं सूत्रम् ॥
अपराजित उवाच --
कवचादीन्यायुधानि कथं लक्ष्याणि मानतः । तदनुक्रमयुक्ती च कथय परमेश्वर ॥ १ ॥
विश्वकर्मोवाच
कवचानां लक्ष्म वक्ष्ये वज्रदेहानुरूपिणाम् । शस्त्रोपघातके चैव युद्धकाले हितानि च ॥ २ ॥ आयसोद्भवपत्राणि कर्तव्यानि विचक्षणः । द्व्यङ्गुलायतकं कुर्यात् पृथुत्वं चैकमङ्गुलम् ॥ ३ ॥ कवचं तेऽधुना वक्ष्ये वज्रदेहानुरूपिणम् । वृत्ताकारं तु स्त्रविवे द्विसोर्धत ! ॥ ४ ॥ तनुत्राण देहदृष्टि द्विगुणवस्त्रादिकोद्भव ! | कटिसूत्र सूत्रस्य संस्थाने अवलि भुजा ॥ ५ ॥ रक्षीवाग् छित्तिनानि कंटिकाकसिणैर्विताः ।
शीर्ष तु मुकुटाकारमचलं सर्वतस्तथा ॥ ६ ॥ जङ्घा रेखा प्रकर्त्तव्याऽऽयामे तीर्थकलाकृतिः । पा--- - कृत्वा गजस्य गडमुखोद्गताः ॥ ७ ॥ पक्षिराजश्च पृष्ठे च धार्ये वै राजपुत्रकैः ।
॥ ८॥
I
॥ ९ ॥ इतिकवचमाह ॥
आयुधानामतो वक्ष्ये नामसङ्ख्यावलिं क्रमात् । त्रिशूलच्छुरिकाखङ्गखेटाः खट्वाङ्गकं धनुः ॥ १० ॥ 'बाणपाशाङ्कुशा घण्टारिष्टिदर्पणदण्डकाः । शङ्खश्चकं गदावज्रशक्तिमुद्गरभृगुण्ड्यः ॥ ११ ॥ मुशलः परशुश्चैव कर्त्तिका व कपालकम् । शिरः सर्पश्च शृङ्गं च हलः कुन्तस्तथैव च ॥ १२ ॥ पुस्तकाचकमण्डलु भुचयः पद्मपत्रके । योगमुद्रा तथा चैव त्रिंशच्छत्रकाणि च ॥ १३ ॥ षोडशाख्यं पदं कृत्वा पदेन नाभिवृत्तकम् | तदूर्ध्वे चोभयपक्षी भीषणा प्रकीर्तितौ ॥ १४ ॥ पट्टास्त्रांशशक्ति पिण्डवलणं कण्टकावृतम् । उभयोः कटकोपेतो मध्ये शक्तयंश उन्नतः ॥ १५ ॥ दशभाग र्भवेद् दण्डं पृथुत्वं वैकभागिकम् ।
इति त्रिशूल: ॥

Page Navigation
1 ... 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810