Book Title: Aparajitaprucchha
Author(s): B Bhattacharya
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 777
________________ ५९३ अपराजितपृच्छा सर्वाङ्गे लिप्तमानं च सूक्ष्मतेजः समुदभवेत् । शीर्षे काचोत्तमखण्ड टीकाभरण संयुता ॥ १६ ॥ वर्णे रसविशेषां च मसिरेखां समुद्धरेत् । अङ्गप्रत्यङग कोपाइगदृष्टिकाभिरनेकधा ॥ १७ ॥ विचित्रवस्त्रालङ्कार भूषितां चित्रक पमाम् । स्वभावजैरलङ्कार नखकेशादिभिः मात्॥ ८॥ भङ्गहस्ता गजदन्ता बद्धपर्य्यकसंस्थिता। योगमुद्रा करयुग्मे करोद्धतगजादिका ॥ १९ ॥ हारकेयूरसम्युक्ता कुण्डलाभ्यामलङ्कृता । मालामुकुटशोभाढया कर्तव्या शान्तिमिच्छता ॥ २० ॥ भैरवी भैरवो देवः सर्वदेवादितः क्रमात् । शास्त्रप्रमाण युक्ता च शुभ्रवर्णा च तेजसा ॥ २१ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां लेपकर्माधिकारो नाम द्वात्रिंशदुत्तरद्विशततमं सूत्रम् ।। .

Loading...

Page Navigation
1 ... 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810