Book Title: Aparajitaprucchha
Author(s): B Bhattacharya
Publisher: Oriental Research Institute Vadodra
View full book text
________________
(२३०) सरस्वत्यर्चन गुरुशिष्य सम्बन्धलक्षणं त्रिंशदुत्तर
- द्विशततमं सूत्रम् ॥
विश्वकर्मोवाच
सरस्वत्यर्चनं वत्स शणु वक्ष्यामि साम्प्रतम् । आचार्य क्रमयुक्ति च दीक्षासारसमुच्चयम् ॥ १॥ आदौ परीक्षयेच्छिष्य शकुनं च निरीक्षयेत् । लनशुद्धिं ग्रहयोग ततो दीक्षा प्रदीयते ॥ २॥ विनीतं सोद्यम धीर शान्तं शीलगुणान्वितम् । विनयाचारसंयुक्तं गुरुपादार्चने रतम् ॥ ३॥ कुशलं सर्वशास्त्रेषु वास्तुवेदोद्भवादिषु । देवाग्निगुरुपूजासु रतं धर्मेषु नित्यशः॥४॥ इत्यादिगुणसम्युक्तं दीक्षयेच्छिष्यकोत्तमम् । गुणाधिकश्च कथितो वय॑दोषान्वदाम्यहम् ॥ ५ ॥ कुज व बधिर चैव चक्षुहीनं खल्वाटकम् । कुरूपं व्याधियुक्तं च कुदेहं कृष्णरूपकम् ॥६॥ कुसगं पापनिरतं व्यङ्गदोपैश्च दूषितम् । ' वर्जयेदीदृशं शिष्यं दीक्षितो गुरुविनकृत् ॥ ७ ॥ मठेऽथवा गहे चोका देवाची वेदिकोत्तमा। तत्रस्थां पूजयेद्देवीं वाग्वाणी (वाग्देवी) चैव भैरवीम् ॥ ८॥ भद्रकं मण्डलं कृत्वा सूर्यकोणैरलङ्कृतम् । तन्मध्यसूत्रतः कुर्याद् द्दाराणि च चतुर्दिशम् ॥९॥ द्वारपालाः प्रपूज्याश्च क्षेत्रपालास्ततो नृभिः।। पूज्या स्तथाऽष्टपिक्पाला क्रमतश्च प्रदक्षिणम् ॥ १० ॥ महापनं चाऽष्टदल तन्मध्ये कर्णिकां तथा । पत्रान्तरे च भैरव्याः कुलदेव्याश्च कर्णिकाः ॥ ११ ॥ तत्केशरमध्यपङ्क्तौ चतुर्वर्णाः सितादिकाः। श्वेतरकपीतकृष्णाः पुनरप्येव वर्णकाः ॥ १२ ॥ षट्कोणकभिदं व्योम षड दूतिकार्चने मतम् । तत्र मध्ये भवेच्छक्तिः पृथिवी सृष्टिरूपिका ॥ १३ ।। कामाख्या निलयीभूता बद्धपद्यासना स्थिता । अक्षमाला तथा वीणा पुस्तकं च कमण्डलुः ॥१४॥ नीलकण्ठी श्वेतभुजा श्वेतागी चन्द्रशेखरा । महाविद्या महावाणी भारती च सरस्वती ॥ १५ ॥

Page Navigation
1 ... 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810