Book Title: Aparajitaprucchha
Author(s): B Bhattacharya
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 770
________________ ५८६ প্রথলিব कण्टकोदरमध्ये तु कलिका जीवसूत्रकम् । तदास्पहम्................................॥ १६॥ रोमास्थिमांसत्वचाश्च एवं क्षितिगुणोद्भवाः ।। ...............चध्ये जीवसूत्रेण कथ्यते ॥ १७ ॥ रेखास्थिवर्णमांसानि चतुश्छाया: प्रकीर्तिताः । पादाद्यङ्गानि सर्वाणि नाडीरोसं च विदु वर्तया ॥ २८ ।। मज्जा च क्षितिराख्याता राजेन्द्रन्यदय बीजकम् ? । .................. अद्भ्यो रससमुद्भवः ॥ १९ ॥ ........................तेजो द्रव्यस्य बीजकम् । .........................वायुश्च वर्तनाकृतिः ॥ २० ॥ आकाशं...............पञ्चतत्त्वोदभवं तथा । जीवसूत्रमिदं शेयं पत्राकारं प्रकथ्यते ॥ २१ ॥ घनघण्टाकुलाकीर्णमने चलितकुञ्चिकम् । भङ्गे (अने) भगोदूभवं भङ्ग मनेकाकाररूपकम् ॥ २२ ॥ शुकचञ्चसमाकारं बदरीकण्टकाकृति । पलाल धूमसंकाशं द्राविडं पत्रमुच्यते ॥ २३ ॥ कृचिद् भिन्न कृचिच्छन्नं कृचिदन्योन्यवेष्टितम् । मुनिपुष्पसमाकीर्ण वेशरं पत्रमुच्यते ॥२४॥ उच्यते व्यन्तरं पत्रमा भगोद्भवाकृति । उकारकण्टकाकीण कालिङ्गं पत्रमुच्यते ॥ २५ ॥ सुर्घ त (वि) रलभड्ग र व्यावृत्तकैस्तथा। पुष्पग भवाकीर्ण यामुनं पत्रमुच्यते ॥ २६ ॥ ललितं कोमलं भनौ विषमे गर्भसम्भवम् । सुकुमारगोंदभवं वाहावर्ता (व्यावर्तस्था) कुलोद्भवम् ॥ २७ ॥ तरल नागरं चैव वलितं व्यन्तरं तथा । आकुञ्चितं वेसरं च ऊर्ध्व कालिगकं भवेत् ॥ २८ ॥ पुनस्त्रिपञ्चसप्ताद्यं याव............वधि। अतिवक्रकुलाकीणं द्राविडं कण्टकोभवम् ॥ २९ ॥ उदितं यामुनं वक्रैः कण्टकानां तु निर्णयः। देशजातिकुलस्थानं वर्णभेदास्तथापरः ॥ ३० ॥ पत्राकारो वर्णभेदो जीवसूत्रादि चोदितम् ॥ इति सूत्र सन्तानगुणकीर्तिप्रकाशप्रेक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां पत्रजाति कण्टकभेद जीवसूत्रनिर्णयाधिकारी नामाष्टाविंशत्युत्तरद्विशततमं सूत्रम् ॥

Loading...

Page Navigation
1 ... 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810