Book Title: Aparajitaprucchha
Author(s): B Bhattacharya
Publisher: Oriental Research Institute Vadodra
View full book text
________________
५५४
अपराजित पृच्छा
गदाच माधवे वासुदेवके । लालङ्कारं भवेद्रूपं श्वेतवर्णं तथैव च ॥
१७ ॥
इति वासुदेवत्रयम् ॥
चक्रं गदा पद्मशख गोविन्दे गोपवर्द्धने । गदापद्मे शखचक्रे विष्णो स्युर्जगतीपतौ ॥ १८ ॥ चक्रख पद्मगदे तथा स्युर्मधुसूदने । साकर्षणास्त्रयो भेदा विष्णुरूपादिकोद्भवाः ॥ १९ ॥ इति सङ्कर्षणादिश्रयम् ॥
पद्मं गदा चक्रशङ्खौ रूपे त्रैविक्रमे तथा । शङ्खचक्रगदापद्मं वामने बलिबन्धने ॥ २० ॥ पद्मं चक्रं गदा शखं श्रीधरे श्रीनिकेतने । प्रद्युम्नस्य त्रयो भेदा विष्णुशस्त्रसमुद्भवाः ॥ २१ इति प्रधुम्नादित्रयम् गदा चक्रं पद्मशङ्खौ द्दषकेशे उदाहृताः । शङ्खपद्मे चक्रगदे पद्मनाभे ब्रह्मोद्भवे ! ॥ २२ ॥ पद्मशखगदाच दामोदर उदाहृतम् । अनिरुद्धस्य भेदाश्च पुराणैश्च प्रबोधिताः ॥ २३ ॥ इत्यनिरुद्धादिश्यम् ॥
अथाम्याः सम्प्रवक्ष्यामि मूर्ती वै वासुदेवजाः । सङ्कर्षणश्च प्रतनोऽनिरुद्धश्च यथाक्रमम् ॥ २४ ॥ अधोक्षजः कृष्णकार्तिकेयश्च पुरुषोत्तमः । तार्क्ष्यध्वजाच्युतोपेन्द्रा जयन्तो नारसिंहकः ॥ २५ ॥ जनार्दनो गोवर्धनो हरिः कृष्णस्तथैव च । पद्मं गदा शङ्खचक्रे तथैवाऽधोक्षजे सदा ॥ २६ ॥ पद्मं कृष्ण कार्तिकेये शकिखेटक कम्बवः | चक्रपद्मे शङ्खगदे तथा च पुरुषोत्तमे ॥ २७ ॥ पशखो ध्वजा गदा चिह्नं वक्रं तार्क्ष्यस्थे गरुडध्वजे । गदा पद्मं चक्रशखावच्युते विष्णुरूपके ॥ ६८ ॥ उपेन्द्रमूर्ती शङ्खोऽथ गदा वक्रं च पद्मकम् | अक्षचक्रदण्डपद्मं वादित्रैः परिवेष्टिते ।। २९ ।। जयन्त नामविख्याते रिपु सैन्य विमर्दने । चक्रपद्म गदाशखा नारसिंहे तथैव च ॥ ३०६ ॥ पद्मं चक्रं शखगदे तथैव च जनार्दने । गोवर्धने चाऽक्षच शखाब्जं गोपवल्लभे ॥ ३१ ॥

Page Navigation
1 ... 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810