Book Title: Aparajitaprucchha
Author(s): B Bhattacharya
Publisher: Oriental Research Institute Vadodra
View full book text
________________
(२२३) देवीमूर्तिलक्षणं त्रयोविंशत्युत्तर द्विशततम सूत्रम् ॥
विश्वकर्मोवाचया चन्डघातिनीदेवी चामुण्डलक्षणं शणु। निर्माता कररूपाच उग्रनासा कृशोदरी ॥१॥ कपिला चोर्यकेशी च नीलाङ्गी रक्तलोचना। स्फुरन्नयनदंष्ट्रा च विकृत नखरानना ॥२॥ त्रिशूलखङ्गखेटाश्च धनुर्वाणश्च पाशकः । अकुशश्चैय घण्टा च तथा दर्पणवज्रको । दण्डः कुठारशखौ च चक्र गदा च मुद्गरः ॥ ३ ॥ सृक्किणी कपालमालालकृति बिभ्रती तथा। शवारूढा तु चामुण्डा जधे घण्टावलम्बिके ॥ ४ ॥ व्याघ्रचर्मपरीधाना भुजङ्गाभरणान्विता। सुनू पुरा घननादा दैत्यकाल इवापरः ॥ ५ ॥
इति चामुण्डामूर्तिः ।। कात्यायनीमतो वक्ष्ये क्षत्रयोदूगतशासनी । तेजः प्रतापदा नित्यं नृपाणां मुख-बोधिनी ॥६॥ शूलखङ्गो वनचक्रे बाणो दक्षिणबाहुषु । चापखेटकपाशश्च घण्टा वामेषु चाकुशम् ॥ ७ ॥ अप्रस्तानहिषं कुर्याद विशिरस्तंभ पादयोः । विद्यादक्षिणपादं तु महिषस्योपरिष्ठितम् ।। ८॥ पादपद्माय पादौ च वामपादं प्रदापयेत् । तथा छिनशिरस्कं च दैत्यन्तं रक्तवाससम् ॥९ गृहीत्वा चैव केशाग्रे वामकेन तथेश्वरी । हदि शूलेन निर्भिन्नं महिष-कुक्षौ सुदर्शनम् ॥ १० ॥ देव्यास्तु वाहन सिंहः संलग्नो महिषोपरि । कात्यायनी नामिका च कर्तव्या चैवमेव हि ॥ ११॥
इति कात्यायनी ॥ मातृणां च ततो वक्ष्ये भैरवादिगणांस्तथा । धीरेशं कारयेत्स वीणाहस्तं सनर्तनम् ॥ १२ ॥ गणनाथं ततः कुर्यात् गजवक्त्रं महोत्करम् । भादौ तु गणनाथं च ह्यन्ते कुर्यात्तु भैरवम् ॥ १३ ॥ मातृणां च तथा मध्ये पंक्तौ स्यु श्चण्डिकादयः । प्रवक्ष्येऽनुक्रम तत्र शृणु चैकाग्रमानसः ॥ १४ ॥ कण कपालमाला च मुण्डखट्वाङ्गशूलकाः । निर्मासा कररूपा च चामुण्डा दशनोज्ज्वला ॥ १५ ॥

Page Navigation
1 ... 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810