Book Title: Aparajitaprucchha
Author(s): B Bhattacharya
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 763
________________ अपराजितपृच्छा सप्तताला मानबाश्च अष्टांशा दिव्ययोषितः । नवांशा सर्वदेवाश्च सम्प्रोक्ता वै तथैव च ॥ १६ ॥ दशतालो भवेद्रामो विष्णुवैरोचमस्तथा। सिद्धा स्तथा जिनवरा-स्तथा कार्या दशांशतः ॥ १७ ॥ एकादशांशा रुद्रश्च भूतानि च तथैव च । द्वादशांशा मधुमुरौ वैताला रूपतो मताः ॥ १८ ॥ प्रयोदश राक्षसानां दानवानां चतुर्दश। तालाः पञ्चदश प्रोक्ता श्वामुण्डा भृगुरूपकः ॥ १९ ॥ जटामुकुटचन्द्रालङ्कृताः षोडश तालतः। कार्याः षोडश तालान्ताः शास्त्रतो नाधिकास्ततः ॥२०॥ युगांजीव संख्यात् सागरात् पृथिव्यांत मध्यगा? । वेद ब्रह्मा दू धर्मज्ञानस्य साधनम् ? ॥ २१ ॥ जयतु सर्वशास्त्र धरित्र्यवेदिव्यधरा ?। कथयस्यानुगमनं च वर्णानुरूपकाः?॥ २२ ॥ अपराजित मद्वाक्यं हृदयानन्दन शणु । प्रतिमा लक्षणं प्रोक्तं कथयिष्यामि वर्णकम् ॥ २३ ॥ सौवर्णी राजती ताम्री पैत्तली तिकी तथा। शैशकी वै कांस्यमयी कृष्णलोहमयी तथा ॥ २४ ॥ अष्टधातु भवाः प्रोक्ताः कर्तव्याः सर्वकामदाः । तथा च मत्तिकामय्यः काष्ठमय्यो यथाक्रमम् ॥ २५ ॥ पञ्चगव्यं चम्पपुष्पं श्रीखण्डं पायसं तथा । सौगन्धिकं चामरादि रकचन्दनमेव च ॥२६॥ महे चोमामहेशस्य शुभ कार्य यथाक्रमम् । पूर्वोक्ताः काष्ठमय्यश्च शुचीकार्य नियोजिताः ।। २७ ।। मणिरत्नप्रवालश्च वज्र वैडूर्यमौक्तिकैः। हैमैस्तारैः शाणशुद्धै राजावत॑श्च स्फाटिकैः ॥ २८॥ गृहेषु प्रतिमाः पूज्याः शेषाः प्रासादसंशके। भी सपीठिका कार्या वैपरीत्ये महद्भयम् ॥ २९ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां चित्रप्रतिमाताल निणयाधिकारो नाम पञ्चविंशत्युत्तर द्विशततमं सूत्रम् ।।

Loading...

Page Navigation
1 ... 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810