Book Title: Aparajitaprucchha
Author(s): B Bhattacharya
Publisher: Oriental Research Institute Vadodra
View full book text
________________
(२२५) चित्रप्रतिमातालनिर्णयो नाम पञ्चविंशत्युत्तर
द्विशततमं सूत्रम् ॥
अपराजित उवाचहैमादावष्टलौहेषु रत्नधातुभवेषु च। पाषाणष्टिककाष्ठेषु मृण्मयादी समस्तके ॥१॥ एतत्समस्तचित्रेषु चित्ररूपं तु कीदृशम् ।। कथयस्वप्रसादेन विश्वकृत् त्वं जगत्पते ॥२॥ विश्वकर्मोवाचपट्टपाषाणफलके वास्तुवस्तु विशेषतः । मृत्तिकादौ दन्ते काष्ठे रत्नधातृद्भवे तथा ॥३॥ इत्थं समस्तद्रव्येषु चित्ररूपसमुद्भवः । तद्रपकमयुक्तीश्च शृणु चैकाग्रमानसः ॥४॥ अपराजित भो प्राज्ञ सर्व शा (श ) स्त्रादिकौशलम् । चित्र विचित्रागमतः सम्प्रोक्ताः प्रतिमास्तथा ॥५॥ भास्करोदयनादिष्ट-दीप्ति रश्मिप्रकाशतः । जालान्तरगतो रेणु दशने च पृथक् पृथक् ॥ ६॥ उहिष्टं परमाण्वादि-प्रमाणं च समन्ततः। परमाण्वष्टक रेणुः केशानं च तदष्टतः ॥७॥ अष्ट्राष्टगुणनादेवं केशाग्रं च प्रसिद्धयति । अष्टकेशाग्रतो लिक्षा यूका चैव तदष्टतः ॥ ८॥ अष्टाभिश्चैव यूकाभि यवश्चैवं प्रसिद्धयति । तथागुलं चाष्टयवः प्रतीतं तत् प्रागुवधः ॥ ९॥ रूपमानमितिप्रोक्तं परमाण्वादि कल्पितम् । मूलमानं प्रोक्तमथो तनुभानविनिर्णयम् ॥१०॥ अङ्गुलोद्भवमानं तु स्यामात्रागुलसंज्ञकम् । कला द्विमात्रा कथिता सैव गोलक उच्यते ॥११॥ द्विमानं गोलकं विद्याद भागं चैव द्विगोलतः। भागं त्रिगुणितं ताल स्तन्मानात् प्रतिमा त्रिधा ॥ १२ ॥ मानं तालात्मकं यत्तन् मूर्जिवसमुच्छ्यः । पृष्ठाद्यगुलतः कार्य ताल सूत्रे प्रसिद्धयति ॥ १३॥ ज्ञेयं ताल कीर्तिवक्त्रं तथा जलचरा मताः। विहङ्गाश्च द्वितालाः स्युः कुञ्जराश्च त्रितालकाः ॥ १४ ॥ चतुस्तालाश्च तुरगाः किन्नराः पञ्चतालकाः। गणनाथश्च षट्तालो यक्षाश्चैवं प्रकीर्तिता; ॥१५॥

Page Navigation
1 ... 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810