Book Title: Aparajitaprucchha
Author(s): B Bhattacharya
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 743
________________ (२१९) विष्णुमूर्तयो नामैकोनविंशत्युत्तरद्विशततमं सूत्रम् ॥ विश्वकर्मोवाच अथातः सम्प्रवक्ष्यामि लक्षणं जलशायिनः । शयानः शेषपर्यके शेषं तुल्यो ने धृतिः १ ॥ १ ॥ अष्टतालस्तथायामे सन्मानि धू वृतोद्भवम् ? | नवताल: पूर्णवृत्ते लिङ्गरूपसुखासनम् ॥ २ ॥ तेनावर्त्तेन रूपं स्यात् गर्भं कुर्यात् शाश्वतम् ? एक: शिरोधरो हस्तचैको हत्कमलस्थितः ॥ ३ ॥ गदा चै वामतो हस्ते ऊर्ध्वे चैव सुदर्शनम् । किरीटमाला शोभाढ्यो वनमालाविभूषितः ॥ ४ ॥ हारकेयूरसंयुक्तः कुण्डलाभ्यामलङ्कृतः । माला तुल्याः सप्त फणा मुकुटान्ते व्यवस्थितः ॥ ५ ॥ भृतामृताः सप्तकुम्भा नवनागकुलान्यधः । लक्ष्मीः पादतले लग्ना तार्क्ष्यः करपुटाञ्जलिः ॥ ६ ॥ ब्रह्मा च नाभिकमले कमलयोनिसंज्ञकः । सप्तलोकाः परिकरः क्रमेण परिकीर्तिताः ॥ ७ ॥ दशावताराः कर्तव्याः मन्दरोन्मथनादिकम् । एवं विधः प्रकर्तव्यो विष्णु र्वै जलशायिकः ॥ ८ ॥ साहाय्ये केशवः कार्य स्त्रिविक्रमदामोदरौ । अधोक्षजस्तथैव स्यान्नाऽन्यमूर्तिः प्रशस्यते ॥ ९ ॥ इति जलशयनः ॥ सप्तभागोच्छ्रयं कुर्यान्नवभागायतो भवेत् । द्विभागं मस्तकं कुर्यात् तुण्डनाली द्विभागतः ॥ १० ॥ भागा पिण्डे तुण्डनाली ? श्रीवास्थाने सार्धद्विकम । त्रिवलीसहिता ग्रीवा सार्धंशद्विकवृत्तिका ॥। ११ ॥ मस्तकाभागः स्कन्धः पादाश्चचतुर्भागतः । एवं पृष्ठोद्भवः कार्यो द्विरदाकारकस्तथा ॥ १२ ॥ सार्धद्वयंशावग्रपादावपरौ च द्विभागको । त्रिभागं पिण्डर्क कार्य भागस्यादक्षदेशकम् ॥ १३ ॥ भागाश्वाग्रपादश्च भागपादा खुरी मता । द्विभागं बाह्यकं कार्य सार्धस्यापि क्रमेण च ॥ १४ ॥ जानुभागं चार्थभागं शुण्डिका ? (सुरिका) पादभागिका पिण्डभागे वाहुमध्ये एकभागं तथोदरम् || १५ | चतुर्भागौ च द्वौ कुक्षी सुवृत्तं जठरं तथा । पुष्करं भागपादनं पादैका कोष्ठपालिका ॥ १६ ॥ पुष्करे समविस्तारं वृत्ताकारं सुसंस्थितम् । पुष्करे छिद्रयुग्मं च वक्त्रं दंष्ट्रा द्वयान्वितम् ॥ १७ ॥

Loading...

Page Navigation
1 ... 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810