Book Title: Anuvad Kala
Author(s): Charudev Shastri
Publisher: Motilal Banarsidass Pvt Ltd

View full book text
Previous | Next

Page 6
________________ किञ्चित् प्रास्ताविकम् मथ कोऽयमनुवादो नाम / न तावत्पूर्वमुपात्तस्याभिधेयस्यानिधानस्य वा प्रयोजनवान्पुनरूपन्यासोऽत्र विवक्षितः / पश्चाद्वादोऽनुवादो द्वतीयिकः प्रयोग इति सत्यपि योगलमयेऽर्थेऽस्ति द्यस्य शब्दस्यार्थान्तरे रूढिराधुनिकः संकेत इति वा। किमिदमर्थान्तरमित्याकाक्षायामुच्यते-प्रकृतिभूतस्य कस्यचिद् वाग्विन्यासस्य परत्र बोधसंक्रान्तये प्रवृत्ता भाषान्तरपदात्मिका बिम्बप्रतिविम्बभावमजहती व्यवहारमनुपतन्ती तद्गतार्थसाकल्यं समर्पयन्त्यनुकृतिरनुवादः, तेन प्रकृती यावानु यादशश्चार्थोऽभिधेयादिर्याग्भिरेव पदैः सुप्तिङन्तरसमस्तैः समस्तैस्तद्धितान्तर्वा प्रत्याय्यतेऽनुकृतौ यदि तावांस्तादृशस्तादभिरेव पदैः प्रत्याय्यते तहि चारितार्य मनुवादस्य, नेतरथेति लक्षणगतेन बिम्बप्रतिबिम्देत्यादिविशेषणेन द्योत्यते / तेनैव च सन्दर्भविशेषस्य यद् भाषान्तरव्याख्यानमात्रं तद् व्यवच्छिद्यते / अनुवादे शिष्टव्यवहारेऽपि सम्यगवधेयम् / सब व्यवहारो भाषासु नकविधो यथातथं वेदनीयः / व्यवहारातिकमो हि दूषयति वाचम् / अव्यवहृता च वाग् इदम्प्रथमतया प्रयुज्यमाना नाद्रियते लोक इत्यतोऽ नीषत्करोऽनुवादो विशेषज्ञैः किमुत यत्किञ्चनज्ञैः / 'गद्यं कवीनां निक वदन्तीति कविभरिणतिरवितथा स्यात् / प्रयोगचणानां भाषामर्मशानामनुवाद एव परा परीक्षेत्यविसंवादी वादः / गुरवोऽप्यत्र साशङ्ख प्रवर्तन्ते, और कपा शिष्याणाम् ? __ मन्ये काचिदजिह्मा राजपद्धतिरत्र प्रस्तवनीया ययाऽनन्तरामं प्रवृत्ताश्छात्रा अचिरेणवेप्सितमाप्नुयुरनुवादरहस्यं चाकलयेयुः / इममेवाघमनुसन्धायाऽनुवादकलेयमस्माभिः प्राणायि। कया रीत्योपन्यस्तोऽर्थोऽग्राम्यो भवति, कैः पदैरर्पितोऽयं मधुरतर प्रापतति मनसः श्रवणयोश्च, केन च क्रमविशेषेण सन्दुब्धो मुदमावहति शिष्टस्य लोकस्य, कथं च भाषान्तरेणानूद्यमान उक्तचरोऽर्थस्तन्मुद्रां नातियातीति निदर्शयितुमेव प्रवृत्तता वयम् / प्राधुनिकाः शिष्टरननुगृहीताः केचन वाचां मार्गा अनास्थेया भवन्तीत्यपि निदर्शयिष्यामः / एतदर्पमिह विषयप्रवेशो नाम ग्रन्थैकदेशः प्रणीतः / तत्र च विनेतणां विनोदाय विनेयानां च प्रबोधाय बहुपकारकं सुजातं च वेबजातमुपन्यस्तम् / तदिह दिङ्मात्रमुदाहरामः / तीन दिन से मेह बरस रहा हैमस्य वाक्यस्येदमेव संस्कृतं शिष्टजुष्टम्-(अध) त्रीणि वासरारिण वर्षति देवः / अत्रायें रघुवंशगतम्-इयन्ति वर्षारिण तया सहोग्रमभ्यस्यतीव बतमासि

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 278