Book Title: Anekant 1997 Book 50 Ank 01 to 04
Author(s): Padmachandra Shastri
Publisher: Veer Seva Mandir Trust
View full book text
________________
अनेकान्त/३३
सन्दर्भ १ जस्स ण विज्जदि रागो दोसो मोहो व जोगपरिकम्मो। तस्स सुहासुहऽहणो झाणम ओ जायए अगणी।।
-आo कुन्दकुन्द, पञ्चास्तिकाय, मूल, गाथा स० १४६ २ उत्तम सहननस्यैकाग्रचिन्ता निरोधो ध्यानमान्त मुहूर्तात् ।
-ग्रद्धपिच्छचार्य, तत्वार्थसूत्र १/२७ ३ एकाग्रग्रहण चात्र वैयग्रयविनिवृत्तये। व्यग्र हि ज्ञानमेव स्याद् ध्यानमेकाग्रमुच्यते ।।
-आ० समन्तभद्र, तत्वानुशासन, श्लोक स० ५९ ४ चित्तविक्षेपत्यागो ध्यानम्।
-आ० पूज्यवाद, सर्वार्थसिद्धि १/२० ५ सम्यग्ज्ञानादिक प्राहुर्जिना मुक्तर्निबन्धनम् । तेनैव साध्यते सिद्धिर्यस्मात्तदर्थिभि स्फुटम् ।।
-ज्ञानार्णव ३/११ उत्कृष्टकायबन्धस्य साधोरन्तर्मुहूर्तत । ध्यानमाहुरथैकाग्राचिन्तारोधौ बुधोत्तमा ।।
-वही २५/१५ ७ एकचिन्तानिरोधो यस्तद्वद्ध्यान भावना परा। अनुप्रेक्षार्थचिन्ता वा तज्ज्ञैरभ्युपगम्यते।।
-ज्ञानार्णव २५/१६ ८ इष्टानिष्टार्थमोहादिच्छेदाच्चेत स्थिर तत । ध्यान रत्नत्रय तस्मान्मोक्षस्तत सुखम् ।।
-प० आशाधर, अनगार धर्मामृत, अधिकार स०।, श्लोक स० ११४ ९ यत्पुननिमेकत्र नैरन्तर्येण कुत्रचित् । अस्ति तद् ध्यानमत्रापि क्रमोनाप्यक्रमोऽर्थत ।।
-आo राजमल्ल, पञ्चाध्यायी उत्तरार्ध, श्लोक स० ८४२ १० तत्र प्रत्ययैकतानता ध्यानम्।
-पतञ्जलि, योगदर्शन ३/२ ११ नाम च स्थापना द्रव्य भावश्चेति चतुर्विधम् । समस्त व्यस्तमप्येतद् ध्येयमध्यात्मवेदिभि ।।
-~आ० समन्तभद्र, तत्वानुशासन, श्लोक ११ १२ एव नामादि भेदेन ध्येयमुक्त चतुर्विधम्। अथवा द्रव्य भावाभ्या द्विधैव तदवस्थितम् ।।
-तत्वानुशासक, श्लोक १३१ वाच्यस्य वाचक नाम प्रतिमा स्थापना मता।
-तत्वानुशासन, श्लोक १०० १३ ध्येय वस्तु वदन्ति निर्मलधियस्तच्चेतनाचेतनम्
स्थित्युत्पत्तिविनाशलाञ्छनयुत मूत्रेतर च क्रमात् । शुद्धध्यानविशीर्णकर्मकवचो देवश्च मुक्तेर्वर । सर्वज्ञ सकल शिव स भगवान्सिद्ध परो निष्कल ।।
-ज्ञानार्णव ३१/१७ १४ गुणपर्ययवद् द्रव्यम्।
-आ० समन्तभद्र तत्वानशासन, श्लोक १००

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158