SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ अनेकान्त/३३ सन्दर्भ १ जस्स ण विज्जदि रागो दोसो मोहो व जोगपरिकम्मो। तस्स सुहासुहऽहणो झाणम ओ जायए अगणी।। -आo कुन्दकुन्द, पञ्चास्तिकाय, मूल, गाथा स० १४६ २ उत्तम सहननस्यैकाग्रचिन्ता निरोधो ध्यानमान्त मुहूर्तात् । -ग्रद्धपिच्छचार्य, तत्वार्थसूत्र १/२७ ३ एकाग्रग्रहण चात्र वैयग्रयविनिवृत्तये। व्यग्र हि ज्ञानमेव स्याद् ध्यानमेकाग्रमुच्यते ।। -आ० समन्तभद्र, तत्वानुशासन, श्लोक स० ५९ ४ चित्तविक्षेपत्यागो ध्यानम्। -आ० पूज्यवाद, सर्वार्थसिद्धि १/२० ५ सम्यग्ज्ञानादिक प्राहुर्जिना मुक्तर्निबन्धनम् । तेनैव साध्यते सिद्धिर्यस्मात्तदर्थिभि स्फुटम् ।। -ज्ञानार्णव ३/११ उत्कृष्टकायबन्धस्य साधोरन्तर्मुहूर्तत । ध्यानमाहुरथैकाग्राचिन्तारोधौ बुधोत्तमा ।। -वही २५/१५ ७ एकचिन्तानिरोधो यस्तद्वद्ध्यान भावना परा। अनुप्रेक्षार्थचिन्ता वा तज्ज्ञैरभ्युपगम्यते।। -ज्ञानार्णव २५/१६ ८ इष्टानिष्टार्थमोहादिच्छेदाच्चेत स्थिर तत । ध्यान रत्नत्रय तस्मान्मोक्षस्तत सुखम् ।। -प० आशाधर, अनगार धर्मामृत, अधिकार स०।, श्लोक स० ११४ ९ यत्पुननिमेकत्र नैरन्तर्येण कुत्रचित् । अस्ति तद् ध्यानमत्रापि क्रमोनाप्यक्रमोऽर्थत ।। -आo राजमल्ल, पञ्चाध्यायी उत्तरार्ध, श्लोक स० ८४२ १० तत्र प्रत्ययैकतानता ध्यानम्। -पतञ्जलि, योगदर्शन ३/२ ११ नाम च स्थापना द्रव्य भावश्चेति चतुर्विधम् । समस्त व्यस्तमप्येतद् ध्येयमध्यात्मवेदिभि ।। -~आ० समन्तभद्र, तत्वानुशासन, श्लोक ११ १२ एव नामादि भेदेन ध्येयमुक्त चतुर्विधम्। अथवा द्रव्य भावाभ्या द्विधैव तदवस्थितम् ।। -तत्वानुशासक, श्लोक १३१ वाच्यस्य वाचक नाम प्रतिमा स्थापना मता। -तत्वानुशासन, श्लोक १०० १३ ध्येय वस्तु वदन्ति निर्मलधियस्तच्चेतनाचेतनम् स्थित्युत्पत्तिविनाशलाञ्छनयुत मूत्रेतर च क्रमात् । शुद्धध्यानविशीर्णकर्मकवचो देवश्च मुक्तेर्वर । सर्वज्ञ सकल शिव स भगवान्सिद्ध परो निष्कल ।। -ज्ञानार्णव ३१/१७ १४ गुणपर्ययवद् द्रव्यम्। -आ० समन्तभद्र तत्वानशासन, श्लोक १००
SR No.538050
Book TitleAnekant 1997 Book 50 Ank 01 to 04
Original Sutra AuthorN/A
AuthorPadmachandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1997
Total Pages158
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy